ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषति
दिध्रेकयिषतः
दिध्रेकयिषन्ति
मध्यम
दिध्रेकयिषसि
दिध्रेकयिषथः
दिध्रेकयिषथ
उत्तम
दिध्रेकयिषामि
दिध्रेकयिषावः
दिध्रेकयिषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषते
दिध्रेकयिषेते
दिध्रेकयिषन्ते
मध्यम
दिध्रेकयिषसे
दिध्रेकयिषेथे
दिध्रेकयिषध्वे
उत्तम
दिध्रेकयिषे
दिध्रेकयिषावहे
दिध्रेकयिषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्रतुः / दिध्रेकयिषांचक्रतुः / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रुः / दिध्रेकयिषांचक्रुः / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकर्थ / दिध्रेकयिषांचकर्थ / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्रथुः / दिध्रेकयिषांचक्रथुः / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चक्र / दिध्रेकयिषांचक्र / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चकर / दिध्रेकयिषांचकर / दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृव / दिध्रेकयिषांचकृव / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृम / दिध्रेकयिषांचकृम / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिता
दिध्रेकयिषितारौ
दिध्रेकयिषितारः
मध्यम
दिध्रेकयिषितासि
दिध्रेकयिषितास्थः
दिध्रेकयिषितास्थ
उत्तम
दिध्रेकयिषितास्मि
दिध्रेकयिषितास्वः
दिध्रेकयिषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिता
दिध्रेकयिषितारौ
दिध्रेकयिषितारः
मध्यम
दिध्रेकयिषितासे
दिध्रेकयिषितासाथे
दिध्रेकयिषिताध्वे
उत्तम
दिध्रेकयिषिताहे
दिध्रेकयिषितास्वहे
दिध्रेकयिषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिष्यति
दिध्रेकयिषिष्यतः
दिध्रेकयिषिष्यन्ति
मध्यम
दिध्रेकयिषिष्यसि
दिध्रेकयिषिष्यथः
दिध्रेकयिषिष्यथ
उत्तम
दिध्रेकयिषिष्यामि
दिध्रेकयिषिष्यावः
दिध्रेकयिषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिष्यते
दिध्रेकयिषिष्येते
दिध्रेकयिषिष्यन्ते
मध्यम
दिध्रेकयिषिष्यसे
दिध्रेकयिषिष्येथे
दिध्रेकयिषिष्यध्वे
उत्तम
दिध्रेकयिषिष्ये
दिध्रेकयिषिष्यावहे
दिध्रेकयिषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषतात् / दिध्रेकयिषताद् / दिध्रेकयिषतु
दिध्रेकयिषताम्
दिध्रेकयिषन्तु
मध्यम
दिध्रेकयिषतात् / दिध्रेकयिषताद् / दिध्रेकयिष
दिध्रेकयिषतम्
दिध्रेकयिषत
उत्तम
दिध्रेकयिषाणि
दिध्रेकयिषाव
दिध्रेकयिषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषताम्
दिध्रेकयिषेताम्
दिध्रेकयिषन्ताम्
मध्यम
दिध्रेकयिषस्व
दिध्रेकयिषेथाम्
दिध्रेकयिषध्वम्
उत्तम
दिध्रेकयिषै
दिध्रेकयिषावहै
दिध्रेकयिषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषत् / अदिध्रेकयिषद्
अदिध्रेकयिषताम्
अदिध्रेकयिषन्
मध्यम
अदिध्रेकयिषः
अदिध्रेकयिषतम्
अदिध्रेकयिषत
उत्तम
अदिध्रेकयिषम्
अदिध्रेकयिषाव
अदिध्रेकयिषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषत
अदिध्रेकयिषेताम्
अदिध्रेकयिषन्त
मध्यम
अदिध्रेकयिषथाः
अदिध्रेकयिषेथाम्
अदिध्रेकयिषध्वम्
उत्तम
अदिध्रेकयिषे
अदिध्रेकयिषावहि
अदिध्रेकयिषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषेत् / दिध्रेकयिषेद्
दिध्रेकयिषेताम्
दिध्रेकयिषेयुः
मध्यम
दिध्रेकयिषेः
दिध्रेकयिषेतम्
दिध्रेकयिषेत
उत्तम
दिध्रेकयिषेयम्
दिध्रेकयिषेव
दिध्रेकयिषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषेत
दिध्रेकयिषेयाताम्
दिध्रेकयिषेरन्
मध्यम
दिध्रेकयिषेथाः
दिध्रेकयिषेयाथाम्
दिध्रेकयिषेध्वम्
उत्तम
दिध्रेकयिषेय
दिध्रेकयिषेवहि
दिध्रेकयिषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिष्यात् / दिध्रेकयिष्याद्
दिध्रेकयिष्यास्ताम्
दिध्रेकयिष्यासुः
मध्यम
दिध्रेकयिष्याः
दिध्रेकयिष्यास्तम्
दिध्रेकयिष्यास्त
उत्तम
दिध्रेकयिष्यासम्
दिध्रेकयिष्यास्व
दिध्रेकयिष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिषीष्ट
दिध्रेकयिषिषीयास्ताम्
दिध्रेकयिषिषीरन्
मध्यम
दिध्रेकयिषिषीष्ठाः
दिध्रेकयिषिषीयास्थाम्
दिध्रेकयिषिषीध्वम्
उत्तम
दिध्रेकयिषिषीय
दिध्रेकयिषिषीवहि
दिध्रेकयिषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषीत् / अदिध्रेकयिषीद्
अदिध्रेकयिषिष्टाम्
अदिध्रेकयिषिषुः
मध्यम
अदिध्रेकयिषीः
अदिध्रेकयिषिष्टम्
अदिध्रेकयिषिष्ट
उत्तम
अदिध्रेकयिषिषम्
अदिध्रेकयिषिष्व
अदिध्रेकयिषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्ट
अदिध्रेकयिषिषाताम्
अदिध्रेकयिषिषत
मध्यम
अदिध्रेकयिषिष्ठाः
अदिध्रेकयिषिषाथाम्
अदिध्रेकयिषिढ्वम्
उत्तम
अदिध्रेकयिषिषि
अदिध्रेकयिषिष्वहि
अदिध्रेकयिषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्यत् / अदिध्रेकयिषिष्यद्
अदिध्रेकयिषिष्यताम्
अदिध्रेकयिषिष्यन्
मध्यम
अदिध्रेकयिषिष्यः
अदिध्रेकयिषिष्यतम्
अदिध्रेकयिषिष्यत
उत्तम
अदिध्रेकयिषिष्यम्
अदिध्रेकयिषिष्याव
अदिध्रेकयिषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्यत
अदिध्रेकयिषिष्येताम्
अदिध्रेकयिषिष्यन्त
मध्यम
अदिध्रेकयिषिष्यथाः
अदिध्रेकयिषिष्येथाम्
अदिध्रेकयिषिष्यध्वम्
उत्तम
अदिध्रेकयिषिष्ये
अदिध्रेकयिषिष्यावहि
अदिध्रेकयिषिष्यामहि