ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिष्यते
दिध्राघिष्येते
दिध्राघिष्यन्ते
मध्यम
दिध्राघिष्यसे
दिध्राघिष्येथे
दिध्राघिष्यध्वे
उत्तम
दिध्राघिष्ये
दिध्राघिष्यावहे
दिध्राघिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चक्राते / दिध्राघिषांचक्राते / दिध्राघिषाम्बभूवाते / दिध्राघिषांबभूवाते / दिध्राघिषामासाते
दिध्राघिषाञ्चक्रिरे / दिध्राघिषांचक्रिरे / दिध्राघिषाम्बभूविरे / दिध्राघिषांबभूविरे / दिध्राघिषामासिरे
मध्यम
दिध्राघिषाञ्चकृषे / दिध्राघिषांचकृषे / दिध्राघिषाम्बभूविषे / दिध्राघिषांबभूविषे / दिध्राघिषामासिषे
दिध्राघिषाञ्चक्राथे / दिध्राघिषांचक्राथे / दिध्राघिषाम्बभूवाथे / दिध्राघिषांबभूवाथे / दिध्राघिषामासाथे
दिध्राघिषाञ्चकृढ्वे / दिध्राघिषांचकृढ्वे / दिध्राघिषाम्बभूविध्वे / दिध्राघिषांबभूविध्वे / दिध्राघिषाम्बभूविढ्वे / दिध्राघिषांबभूविढ्वे / दिध्राघिषामासिध्वे
उत्तम
दिध्राघिषाञ्चक्रे / दिध्राघिषांचक्रे / दिध्राघिषाम्बभूवे / दिध्राघिषांबभूवे / दिध्राघिषामाहे
दिध्राघिषाञ्चकृवहे / दिध्राघिषांचकृवहे / दिध्राघिषाम्बभूविवहे / दिध्राघिषांबभूविवहे / दिध्राघिषामासिवहे
दिध्राघिषाञ्चकृमहे / दिध्राघिषांचकृमहे / दिध्राघिषाम्बभूविमहे / दिध्राघिषांबभूविमहे / दिध्राघिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिता
दिध्राघिषितारौ
दिध्राघिषितारः
मध्यम
दिध्राघिषितासे
दिध्राघिषितासाथे
दिध्राघिषिताध्वे
उत्तम
दिध्राघिषिताहे
दिध्राघिषितास्वहे
दिध्राघिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिष्यते
दिध्राघिषिष्येते
दिध्राघिषिष्यन्ते
मध्यम
दिध्राघिषिष्यसे
दिध्राघिषिष्येथे
दिध्राघिषिष्यध्वे
उत्तम
दिध्राघिषिष्ये
दिध्राघिषिष्यावहे
दिध्राघिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिष्यताम्
दिध्राघिष्येताम्
दिध्राघिष्यन्ताम्
मध्यम
दिध्राघिष्यस्व
दिध्राघिष्येथाम्
दिध्राघिष्यध्वम्
उत्तम
दिध्राघिष्यै
दिध्राघिष्यावहै
दिध्राघिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिष्यत
अदिध्राघिष्येताम्
अदिध्राघिष्यन्त
मध्यम
अदिध्राघिष्यथाः
अदिध्राघिष्येथाम्
अदिध्राघिष्यध्वम्
उत्तम
अदिध्राघिष्ये
अदिध्राघिष्यावहि
अदिध्राघिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिष्येत
दिध्राघिष्येयाताम्
दिध्राघिष्येरन्
मध्यम
दिध्राघिष्येथाः
दिध्राघिष्येयाथाम्
दिध्राघिष्येध्वम्
उत्तम
दिध्राघिष्येय
दिध्राघिष्येवहि
दिध्राघिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्राघिषिषीष्ट
दिध्राघिषिषीयास्ताम्
दिध्राघिषिषीरन्
मध्यम
दिध्राघिषिषीष्ठाः
दिध्राघिषिषीयास्थाम्
दिध्राघिषिषीध्वम्
उत्तम
दिध्राघिषिषीय
दिध्राघिषिषीवहि
दिध्राघिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषि
अदिध्राघिषिषाताम्
अदिध्राघिषिषत
मध्यम
अदिध्राघिषिष्ठाः
अदिध्राघिषिषाथाम्
अदिध्राघिषिढ्वम्
उत्तम
अदिध्राघिषिषि
अदिध्राघिषिष्वहि
अदिध्राघिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्राघिषिष्यत
अदिध्राघिषिष्येताम्
अदिध्राघिषिष्यन्त
मध्यम
अदिध्राघिषिष्यथाः
अदिध्राघिषिष्येथाम्
अदिध्राघिषिष्यध्वम्
उत्तम
अदिध्राघिषिष्ये
अदिध्राघिषिष्यावहि
अदिध्राघिषिष्यामहि