ध्याय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायः
ध्यायौ
ध्यायाः
सम्बोधन
ध्याय
ध्यायौ
ध्यायाः
द्वितीया
ध्यायम्
ध्यायौ
ध्यायान्
तृतीया
ध्यायेन
ध्यायाभ्याम्
ध्यायैः
चतुर्थी
ध्यायाय
ध्यायाभ्याम्
ध्यायेभ्यः
पञ्चमी
ध्यायात् / ध्यायाद्
ध्यायाभ्याम्
ध्यायेभ्यः
षष्ठी
ध्यायस्य
ध्याययोः
ध्यायानाम्
सप्तमी
ध्याये
ध्याययोः
ध्यायेषु
 
एक
द्वि
बहु
प्रथमा
ध्यायः
ध्यायौ
ध्यायाः
सम्बोधन
ध्याय
ध्यायौ
ध्यायाः
द्वितीया
ध्यायम्
ध्यायौ
ध्यायान्
तृतीया
ध्यायेन
ध्यायाभ्याम्
ध्यायैः
चतुर्थी
ध्यायाय
ध्यायाभ्याम्
ध्यायेभ्यः
पञ्चमी
ध्यायात् / ध्यायाद्
ध्यायाभ्याम्
ध्यायेभ्यः
षष्ठी
ध्यायस्य
ध्याययोः
ध्यायानाम्
सप्तमी
ध्याये
ध्याययोः
ध्यायेषु


अन्याः