ध्याति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यातिः
ध्याती
ध्यातयः
सम्बोधन
ध्याते
ध्याती
ध्यातयः
द्वितीया
ध्यातिम्
ध्याती
ध्यातीः
तृतीया
ध्यात्या
ध्यातिभ्याम्
ध्यातिभिः
चतुर्थी
ध्यात्यै / ध्यातये
ध्यातिभ्याम्
ध्यातिभ्यः
पञ्चमी
ध्यात्याः / ध्यातेः
ध्यातिभ्याम्
ध्यातिभ्यः
षष्ठी
ध्यात्याः / ध्यातेः
ध्यात्योः
ध्यातीनाम्
सप्तमी
ध्यात्याम् / ध्यातौ
ध्यात्योः
ध्यातिषु
 
एक
द्वि
बहु
प्रथमा
ध्यातिः
ध्याती
ध्यातयः
सम्बोधन
ध्याते
ध्याती
ध्यातयः
द्वितीया
ध्यातिम्
ध्याती
ध्यातीः
तृतीया
ध्यात्या
ध्यातिभ्याम्
ध्यातिभिः
चतुर्थी
ध्यात्यै / ध्यातये
ध्यातिभ्याम्
ध्यातिभ्यः
पञ्चमी
ध्यात्याः / ध्यातेः
ध्यातिभ्याम्
ध्यातिभ्यः
षष्ठी
ध्यात्याः / ध्यातेः
ध्यात्योः
ध्यातीनाम्
सप्तमी
ध्यात्याम् / ध्यातौ
ध्यात्योः
ध्यातिषु