ध्यातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यातव्या
ध्यातव्ये
ध्यातव्याः
सम्बोधन
ध्यातव्ये
ध्यातव्ये
ध्यातव्याः
द्वितीया
ध्यातव्याम्
ध्यातव्ये
ध्यातव्याः
तृतीया
ध्यातव्यया
ध्यातव्याभ्याम्
ध्यातव्याभिः
चतुर्थी
ध्यातव्यायै
ध्यातव्याभ्याम्
ध्यातव्याभ्यः
पञ्चमी
ध्यातव्यायाः
ध्यातव्याभ्याम्
ध्यातव्याभ्यः
षष्ठी
ध्यातव्यायाः
ध्यातव्ययोः
ध्यातव्यानाम्
सप्तमी
ध्यातव्यायाम्
ध्यातव्ययोः
ध्यातव्यासु
 
एक
द्वि
बहु
प्रथमा
ध्यातव्या
ध्यातव्ये
ध्यातव्याः
सम्बोधन
ध्यातव्ये
ध्यातव्ये
ध्यातव्याः
द्वितीया
ध्यातव्याम्
ध्यातव्ये
ध्यातव्याः
तृतीया
ध्यातव्यया
ध्यातव्याभ्याम्
ध्यातव्याभिः
चतुर्थी
ध्यातव्यायै
ध्यातव्याभ्याम्
ध्यातव्याभ्यः
पञ्चमी
ध्यातव्यायाः
ध्यातव्याभ्याम्
ध्यातव्याभ्यः
षष्ठी
ध्यातव्यायाः
ध्यातव्ययोः
ध्यातव्यानाम्
सप्तमी
ध्यातव्यायाम्
ध्यातव्ययोः
ध्यातव्यासु


अन्याः