धौरेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौरेयी
धौरेय्यौ
धौरेय्यः
सम्बोधन
धौरेयि
धौरेय्यौ
धौरेय्यः
द्वितीया
धौरेयीम्
धौरेय्यौ
धौरेयीः
तृतीया
धौरेय्या
धौरेयीभ्याम्
धौरेयीभिः
चतुर्थी
धौरेय्यै
धौरेयीभ्याम्
धौरेयीभ्यः
पञ्चमी
धौरेय्याः
धौरेयीभ्याम्
धौरेयीभ्यः
षष्ठी
धौरेय्याः
धौरेय्योः
धौरेयीणाम्
सप्तमी
धौरेय्याम्
धौरेय्योः
धौरेयीषु
 
एक
द्वि
बहु
प्रथमा
धौरेयी
धौरेय्यौ
धौरेय्यः
सम्बोधन
धौरेयि
धौरेय्यौ
धौरेय्यः
द्वितीया
धौरेयीम्
धौरेय्यौ
धौरेयीः
तृतीया
धौरेय्या
धौरेयीभ्याम्
धौरेयीभिः
चतुर्थी
धौरेय्यै
धौरेयीभ्याम्
धौरेयीभ्यः
पञ्चमी
धौरेय्याः
धौरेयीभ्याम्
धौरेयीभ्यः
षष्ठी
धौरेय्याः
धौरेय्योः
धौरेयीणाम्
सप्तमी
धौरेय्याम्
धौरेय्योः
धौरेयीषु


अन्याः