धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूयते
धूयेते
धूयन्ते
मध्यम
धूयसे
धूयेथे
धूयध्वे
उत्तम
धूये
धूयावहे
धूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुधुवे
दुधुवाते
दुधुविरे
मध्यम
दुधुविषे
दुधुवाथे
दुधुविढ्वे / दुधुविध्वे
उत्तम
दुधुवे
दुधुविवहे
दुधुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धाविता / धविता / धोता
धावितारौ / धवितारौ / धोतारौ
धावितारः / धवितारः / धोतारः
मध्यम
धावितासे / धवितासे / धोतासे
धावितासाथे / धवितासाथे / धोतासाथे
धाविताध्वे / धविताध्वे / धोताध्वे
उत्तम
धाविताहे / धविताहे / धोताहे
धावितास्वहे / धवितास्वहे / धोतास्वहे
धावितास्महे / धवितास्महे / धोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धाविष्यते / धविष्यते / धोष्यते
धाविष्येते / धविष्येते / धोष्येते
धाविष्यन्ते / धविष्यन्ते / धोष्यन्ते
मध्यम
धाविष्यसे / धविष्यसे / धोष्यसे
धाविष्येथे / धविष्येथे / धोष्येथे
धाविष्यध्वे / धविष्यध्वे / धोष्यध्वे
उत्तम
धाविष्ये / धविष्ये / धोष्ये
धाविष्यावहे / धविष्यावहे / धोष्यावहे
धाविष्यामहे / धविष्यामहे / धोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूयताम्
धूयेताम्
धूयन्ताम्
मध्यम
धूयस्व
धूयेथाम्
धूयध्वम्
उत्तम
धूयै
धूयावहै
धूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूयत
अधूयेताम्
अधूयन्त
मध्यम
अधूयथाः
अधूयेथाम्
अधूयध्वम्
उत्तम
अधूये
अधूयावहि
अधूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूयेत
धूयेयाताम्
धूयेरन्
मध्यम
धूयेथाः
धूयेयाथाम्
धूयेध्वम्
उत्तम
धूयेय
धूयेवहि
धूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धाविषीष्ट / धविषीष्ट / धोषीष्ट
धाविषीयास्ताम् / धविषीयास्ताम् / धोषीयास्ताम्
धाविषीरन् / धविषीरन् / धोषीरन्
मध्यम
धाविषीष्ठाः / धविषीष्ठाः / धोषीष्ठाः
धाविषीयास्थाम् / धविषीयास्थाम् / धोषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम् / धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धाविषीय / धविषीय / धोषीय
धाविषीवहि / धविषीवहि / धोषीवहि
धाविषीमहि / धविषीमहि / धोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधावि
अधाविषाताम् / अधविषाताम् / अधोषाताम्
अधाविषत / अधविषत / अधोषत
मध्यम
अधाविष्ठाः / अधविष्ठाः / अधोष्ठाः
अधाविषाथाम् / अधविषाथाम् / अधोषाथाम्
अधाविढ्वम् / अधाविध्वम् / अधविढ्वम् / अधविध्वम् / अधोढ्वम्
उत्तम
अधाविषि / अधविषि / अधोषि
अधाविष्वहि / अधविष्वहि / अधोष्वहि
अधाविष्महि / अधविष्महि / अधोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधाविष्यत / अधविष्यत / अधोष्यत
अधाविष्येताम् / अधविष्येताम् / अधोष्येताम्
अधाविष्यन्त / अधविष्यन्त / अधोष्यन्त
मध्यम
अधाविष्यथाः / अधविष्यथाः / अधोष्यथाः
अधाविष्येथाम् / अधविष्येथाम् / अधोष्येथाम्
अधाविष्यध्वम् / अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधाविष्ये / अधविष्ये / अधोष्ये
अधाविष्यावहि / अधविष्यावहि / अधोष्यावहि
अधाविष्यामहि / अधविष्यामहि / अधोष्यामहि