धू धातुरूपाणि - धूञ् कम्पने इत्येके - स्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूनोति
धूनुतः
धून्वन्ति
मध्यम
धूनोषि
धूनुथः
धूनुथ
उत्तम
धूनोमि
धून्वः / धूनुवः
धून्मः / धूनुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूनुते
धून्वाते
धून्वते
मध्यम
धूनुषे
धून्वाथे
धूनुध्वे
उत्तम
धून्वे
धून्वहे / धूनुवहे
धून्महे / धूनुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुधाव
दुधुवतुः
दुधुवुः
मध्यम
दुधविथ / दुधोथ
दुधुवथुः
दुधुव
उत्तम
दुधव / दुधाव
दुधुविव
दुधुविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुधुवे
दुधुवाते
दुधुविरे
मध्यम
दुधुविषे
दुधुवाथे
दुधुविढ्वे / दुधुविध्वे
उत्तम
दुधुवे
दुधुविवहे
दुधुविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासि / धोतासि
धवितास्थः / धोतास्थः
धवितास्थ / धोतास्थ
उत्तम
धवितास्मि / धोतास्मि
धवितास्वः / धोतास्वः
धवितास्मः / धोतास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविता / धोता
धवितारौ / धोतारौ
धवितारः / धोतारः
मध्यम
धवितासे / धोतासे
धवितासाथे / धोतासाथे
धविताध्वे / धोताध्वे
उत्तम
धविताहे / धोताहे
धवितास्वहे / धोतास्वहे
धवितास्महे / धोतास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धविष्यति / धोष्यति
धविष्यतः / धोष्यतः
धविष्यन्ति / धोष्यन्ति
मध्यम
धविष्यसि / धोष्यसि
धविष्यथः / धोष्यथः
धविष्यथ / धोष्यथ
उत्तम
धविष्यामि / धोष्यामि
धविष्यावः / धोष्यावः
धविष्यामः / धोष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविष्यते / धोष्यते
धविष्येते / धोष्येते
धविष्यन्ते / धोष्यन्ते
मध्यम
धविष्यसे / धोष्यसे
धविष्येथे / धोष्येथे
धविष्यध्वे / धोष्यध्वे
उत्तम
धविष्ये / धोष्ये
धविष्यावहे / धोष्यावहे
धविष्यामहे / धोष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूनुतात् / धूनुताद् / धूनोतु
धूनुताम्
धून्वन्तु
मध्यम
धूनुतात् / धूनुताद् / धूनु
धूनुतम्
धूनुत
उत्तम
धूनवानि
धूनवाव
धूनवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धूनुताम्
धून्वाताम्
धून्वताम्
मध्यम
धूनुष्व
धून्वाथाम्
धूनुध्वम्
उत्तम
धूनवै
धूनवावहै
धूनवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधूनोत् / अधूनोद्
अधूनुताम्
अधून्वन्
मध्यम
अधूनोः
अधूनुतम्
अधूनुत
उत्तम
अधूनवम्
अधून्व / अधूनुव
अधून्म / अधूनुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधूनुत
अधून्वाताम्
अधून्वत
मध्यम
अधूनुथाः
अधून्वाथाम्
अधूनुध्वम्
उत्तम
अधून्वि
अधून्वहि / अधूनुवहि
अधून्महि / अधूनुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूनुयात् / धूनुयाद्
धूनुयाताम्
धूनुयुः
मध्यम
धूनुयाः
धूनुयातम्
धूनुयात
उत्तम
धूनुयाम्
धूनुयाव
धूनुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धून्वीत
धून्वीयाताम्
धून्वीरन्
मध्यम
धून्वीथाः
धून्वीयाथाम्
धून्वीध्वम्
उत्तम
धून्वीय
धून्वीवहि
धून्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
धूयात् / धूयाद्
धूयास्ताम्
धूयासुः
मध्यम
धूयाः
धूयास्तम्
धूयास्त
उत्तम
धूयासम्
धूयास्व
धूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
धविषीष्ट / धोषीष्ट
धविषीयास्ताम् / धोषीयास्ताम्
धविषीरन् / धोषीरन्
मध्यम
धविषीष्ठाः / धोषीष्ठाः
धविषीयास्थाम् / धोषीयास्थाम्
धविषीढ्वम् / धविषीध्वम् / धोषीढ्वम्
उत्तम
धविषीय / धोषीय
धविषीवहि / धोषीवहि
धविषीमहि / धोषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधावीत् / अधावीद्
अधाविष्टाम्
अधाविषुः
मध्यम
अधावीः
अधाविष्टम्
अधाविष्ट
उत्तम
अधाविषम्
अधाविष्व
अधाविष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधविष्ट / अधोष्ट
अधविषाताम् / अधोषाताम्
अधविषत / अधोषत
मध्यम
अधविष्ठाः / अधोष्ठाः
अधविषाथाम् / अधोषाथाम्
अधविढ्वम् / अधविध्वम् / अधोढ्वम्
उत्तम
अधविषि / अधोषि
अधविष्वहि / अधोष्वहि
अधविष्महि / अधोष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधविष्यत् / अधविष्यद् / अधोष्यत् / अधोष्यद्
अधविष्यताम् / अधोष्यताम्
अधविष्यन् / अधोष्यन्
मध्यम
अधविष्यः / अधोष्यः
अधविष्यतम् / अधोष्यतम्
अधविष्यत / अधोष्यत
उत्तम
अधविष्यम् / अधोष्यम्
अधविष्याव / अधोष्याव
अधविष्याम / अधोष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधविष्यत / अधोष्यत
अधविष्येताम् / अधोष्येताम्
अधविष्यन्त / अधोष्यन्त
मध्यम
अधविष्यथाः / अधोष्यथाः
अधविष्येथाम् / अधोष्येथाम्
अधविष्यध्वम् / अधोष्यध्वम्
उत्तम
अधविष्ये / अधोष्ये
अधविष्यावहि / अधोष्यावहि
अधविष्यामहि / अधोष्यामहि