धूस् धातुरूपाणि - धूसँ कान्तिकरणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूस्यते
धूस्येते
धूस्यन्ते
मध्यम
धूस्यसे
धूस्येथे
धूस्यध्वे
उत्तम
धूस्ये
धूस्यावहे
धूस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयाञ्चक्राते / धूसयांचक्राते / धूसयाम्बभूवाते / धूसयांबभूवाते / धूसयामासाते
धूसयाञ्चक्रिरे / धूसयांचक्रिरे / धूसयाम्बभूविरे / धूसयांबभूविरे / धूसयामासिरे
मध्यम
धूसयाञ्चकृषे / धूसयांचकृषे / धूसयाम्बभूविषे / धूसयांबभूविषे / धूसयामासिषे
धूसयाञ्चक्राथे / धूसयांचक्राथे / धूसयाम्बभूवाथे / धूसयांबभूवाथे / धूसयामासाथे
धूसयाञ्चकृढ्वे / धूसयांचकृढ्वे / धूसयाम्बभूविध्वे / धूसयांबभूविध्वे / धूसयाम्बभूविढ्वे / धूसयांबभूविढ्वे / धूसयामासिध्वे
उत्तम
धूसयाञ्चक्रे / धूसयांचक्रे / धूसयाम्बभूवे / धूसयांबभूवे / धूसयामाहे
धूसयाञ्चकृवहे / धूसयांचकृवहे / धूसयाम्बभूविवहे / धूसयांबभूविवहे / धूसयामासिवहे
धूसयाञ्चकृमहे / धूसयांचकृमहे / धूसयाम्बभूविमहे / धूसयांबभूविमहे / धूसयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसिता / धूसयिता
धूसितारौ / धूसयितारौ
धूसितारः / धूसयितारः
मध्यम
धूसितासे / धूसयितासे
धूसितासाथे / धूसयितासाथे
धूसिताध्वे / धूसयिताध्वे
उत्तम
धूसिताहे / धूसयिताहे
धूसितास्वहे / धूसयितास्वहे
धूसितास्महे / धूसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धूसिष्यते / धूसयिष्यते
धूसिष्येते / धूसयिष्येते
धूसिष्यन्ते / धूसयिष्यन्ते
मध्यम
धूसिष्यसे / धूसयिष्यसे
धूसिष्येथे / धूसयिष्येथे
धूसिष्यध्वे / धूसयिष्यध्वे
उत्तम
धूसिष्ये / धूसयिष्ये
धूसिष्यावहे / धूसयिष्यावहे
धूसिष्यामहे / धूसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूस्यताम्
धूस्येताम्
धूस्यन्ताम्
मध्यम
धूस्यस्व
धूस्येथाम्
धूस्यध्वम्
उत्तम
धूस्यै
धूस्यावहै
धूस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूस्यत
अधूस्येताम्
अधूस्यन्त
मध्यम
अधूस्यथाः
अधूस्येथाम्
अधूस्यध्वम्
उत्तम
अधूस्ये
अधूस्यावहि
अधूस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूस्येत
धूस्येयाताम्
धूस्येरन्
मध्यम
धूस्येथाः
धूस्येयाथाम्
धूस्येध्वम्
उत्तम
धूस्येय
धूस्येवहि
धूस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूसिषीष्ट / धूसयिषीष्ट
धूसिषीयास्ताम् / धूसयिषीयास्ताम्
धूसिषीरन् / धूसयिषीरन्
मध्यम
धूसिषीष्ठाः / धूसयिषीष्ठाः
धूसिषीयास्थाम् / धूसयिषीयास्थाम्
धूसिषीध्वम् / धूसयिषीढ्वम् / धूसयिषीध्वम्
उत्तम
धूसिषीय / धूसयिषीय
धूसिषीवहि / धूसयिषीवहि
धूसिषीमहि / धूसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूसि
अधूसिषाताम् / अधूसयिषाताम्
अधूसिषत / अधूसयिषत
मध्यम
अधूसिष्ठाः / अधूसयिष्ठाः
अधूसिषाथाम् / अधूसयिषाथाम्
अधूसिढ्वम् / अधूसयिढ्वम् / अधूसयिध्वम्
उत्तम
अधूसिषि / अधूसयिषि
अधूसिष्वहि / अधूसयिष्वहि
अधूसिष्महि / अधूसयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूसिष्यत / अधूसयिष्यत
अधूसिष्येताम् / अधूसयिष्येताम्
अधूसिष्यन्त / अधूसयिष्यन्त
मध्यम
अधूसिष्यथाः / अधूसयिष्यथाः
अधूसिष्येथाम् / अधूसयिष्येथाम्
अधूसिष्यध्वम् / अधूसयिष्यध्वम्
उत्तम
अधूसिष्ये / अधूसयिष्ये
अधूसिष्यावहि / अधूसयिष्यावहि
अधूसिष्यामहि / अधूसयिष्यामहि