धूर्तता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूर्तता
धूर्तते
धूर्तताः
सम्बोधन
धूर्तते
धूर्तते
धूर्तताः
द्वितीया
धूर्तताम्
धूर्तते
धूर्तताः
तृतीया
धूर्ततया
धूर्तताभ्याम्
धूर्तताभिः
चतुर्थी
धूर्ततायै
धूर्तताभ्याम्
धूर्तताभ्यः
पञ्चमी
धूर्ततायाः
धूर्तताभ्याम्
धूर्तताभ्यः
षष्ठी
धूर्ततायाः
धूर्ततयोः
धूर्ततानाम्
सप्तमी
धूर्ततायाम्
धूर्ततयोः
धूर्ततासु
 
एक
द्वि
बहु
प्रथमा
धूर्तता
धूर्तते
धूर्तताः
सम्बोधन
धूर्तते
धूर्तते
धूर्तताः
द्वितीया
धूर्तताम्
धूर्तते
धूर्तताः
तृतीया
धूर्ततया
धूर्तताभ्याम्
धूर्तताभिः
चतुर्थी
धूर्ततायै
धूर्तताभ्याम्
धूर्तताभ्यः
पञ्चमी
धूर्ततायाः
धूर्तताभ्याम्
धूर्तताभ्यः
षष्ठी
धूर्ततायाः
धूर्ततयोः
धूर्ततानाम्
सप्तमी
धूर्ततायाम्
धूर्ततयोः
धूर्ततासु