धार्मिण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धार्मिणम्
धार्मिणे
धार्मिणानि
सम्बोधन
धार्मिण
धार्मिणे
धार्मिणानि
द्वितीया
धार्मिणम्
धार्मिणे
धार्मिणानि
तृतीया
धार्मिणेन
धार्मिणाभ्याम्
धार्मिणैः
चतुर्थी
धार्मिणाय
धार्मिणाभ्याम्
धार्मिणेभ्यः
पञ्चमी
धार्मिणात् / धार्मिणाद्
धार्मिणाभ्याम्
धार्मिणेभ्यः
षष्ठी
धार्मिणस्य
धार्मिणयोः
धार्मिणानाम्
सप्तमी
धार्मिणे
धार्मिणयोः
धार्मिणेषु
 
एक
द्वि
बहु
प्रथमा
धार्मिणम्
धार्मिणे
धार्मिणानि
सम्बोधन
धार्मिण
धार्मिणे
धार्मिणानि
द्वितीया
धार्मिणम्
धार्मिणे
धार्मिणानि
तृतीया
धार्मिणेन
धार्मिणाभ्याम्
धार्मिणैः
चतुर्थी
धार्मिणाय
धार्मिणाभ्याम्
धार्मिणेभ्यः
पञ्चमी
धार्मिणात् / धार्मिणाद्
धार्मिणाभ्याम्
धार्मिणेभ्यः
षष्ठी
धार्मिणस्य
धार्मिणयोः
धार्मिणानाम्
सप्तमी
धार्मिणे
धार्मिणयोः
धार्मिणेषु