धरीयस् शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धरीयान्
धरीयांसौ
धरीयांसः
सम्बोधन
धरीयन्
धरीयांसौ
धरीयांसः
द्वितीया
धरीयांसम्
धरीयांसौ
धरीयसः
तृतीया
धरीयसा
धरीयोभ्याम्
धरीयोभिः
चतुर्थी
धरीयसे
धरीयोभ्याम्
धरीयोभ्यः
पञ्चमी
धरीयसः
धरीयोभ्याम्
धरीयोभ्यः
षष्ठी
धरीयसः
धरीयसोः
धरीयसाम्
सप्तमी
धरीयसि
धरीयसोः
धरीयःसु / धरीयस्सु
 
एक
द्वि
बहु
प्रथमा
धरीयान्
धरीयांसौ
धरीयांसः
सम्बोधन
धरीयन्
धरीयांसौ
धरीयांसः
द्वितीया
धरीयांसम्
धरीयांसौ
धरीयसः
तृतीया
धरीयसा
धरीयोभ्याम्
धरीयोभिः
चतुर्थी
धरीयसे
धरीयोभ्याम्
धरीयोभ्यः
पञ्चमी
धरीयसः
धरीयोभ्याम्
धरीयोभ्यः
षष्ठी
धरीयसः
धरीयसोः
धरीयसाम्
सप्तमी
धरीयसि
धरीयसोः
धरीयःसु / धरीयस्सु


अन्याः