द्रोहिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहिता
द्रोहिते
द्रोहिताः
सम्बोधन
द्रोहिते
द्रोहिते
द्रोहिताः
द्वितीया
द्रोहिताम्
द्रोहिते
द्रोहिताः
तृतीया
द्रोहितया
द्रोहिताभ्याम्
द्रोहिताभिः
चतुर्थी
द्रोहितायै
द्रोहिताभ्याम्
द्रोहिताभ्यः
पञ्चमी
द्रोहितायाः
द्रोहिताभ्याम्
द्रोहिताभ्यः
षष्ठी
द्रोहितायाः
द्रोहितयोः
द्रोहितानाम्
सप्तमी
द्रोहितायाम्
द्रोहितयोः
द्रोहितासु
 
एक
द्वि
बहु
प्रथमा
द्रोहिता
द्रोहिते
द्रोहिताः
सम्बोधन
द्रोहिते
द्रोहिते
द्रोहिताः
द्वितीया
द्रोहिताम्
द्रोहिते
द्रोहिताः
तृतीया
द्रोहितया
द्रोहिताभ्याम्
द्रोहिताभिः
चतुर्थी
द्रोहितायै
द्रोहिताभ्याम्
द्रोहिताभ्यः
पञ्चमी
द्रोहितायाः
द्रोहिताभ्याम्
द्रोहिताभ्यः
षष्ठी
द्रोहितायाः
द्रोहितयोः
द्रोहितानाम्
सप्तमी
द्रोहितायाम्
द्रोहितयोः
द्रोहितासु


अन्याः