द्रेकमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकमाणा
द्रेकमाणे
द्रेकमाणाः
सम्बोधन
द्रेकमाणे
द्रेकमाणे
द्रेकमाणाः
द्वितीया
द्रेकमाणाम्
द्रेकमाणे
द्रेकमाणाः
तृतीया
द्रेकमाणया
द्रेकमाणाभ्याम्
द्रेकमाणाभिः
चतुर्थी
द्रेकमाणायै
द्रेकमाणाभ्याम्
द्रेकमाणाभ्यः
पञ्चमी
द्रेकमाणायाः
द्रेकमाणाभ्याम्
द्रेकमाणाभ्यः
षष्ठी
द्रेकमाणायाः
द्रेकमाणयोः
द्रेकमाणानाम्
सप्तमी
द्रेकमाणायाम्
द्रेकमाणयोः
द्रेकमाणासु
 
एक
द्वि
बहु
प्रथमा
द्रेकमाणा
द्रेकमाणे
द्रेकमाणाः
सम्बोधन
द्रेकमाणे
द्रेकमाणे
द्रेकमाणाः
द्वितीया
द्रेकमाणाम्
द्रेकमाणे
द्रेकमाणाः
तृतीया
द्रेकमाणया
द्रेकमाणाभ्याम्
द्रेकमाणाभिः
चतुर्थी
द्रेकमाणायै
द्रेकमाणाभ्याम्
द्रेकमाणाभ्यः
पञ्चमी
द्रेकमाणायाः
द्रेकमाणाभ्याम्
द्रेकमाणाभ्यः
षष्ठी
द्रेकमाणायाः
द्रेकमाणयोः
द्रेकमाणानाम्
सप्तमी
द्रेकमाणायाम्
द्रेकमाणयोः
द्रेकमाणासु


अन्याः