द्रुह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड्
द्रुहौ
द्रुहः
सम्बोधन
ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड्
द्रुहौ
द्रुहः
द्वितीया
द्रुहम्
द्रुहौ
द्रुहः
तृतीया
द्रुहा
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भिः / ध्रुड्भिः
चतुर्थी
द्रुहे
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भ्यः / ध्रुड्भ्यः
पञ्चमी
द्रुहः
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भ्यः / ध्रुड्भ्यः
षष्ठी
द्रुहः
द्रुहोः
द्रुहाम्
सप्तमी
द्रुहि
द्रुहोः
ध्रुक्षु / ध्रुट्त्सु / ध्रुट्सु
 
एक
द्वि
बहु
प्रथमा
ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड्
द्रुहौ
द्रुहः
सम्बोधन
ध्रुक् / ध्रुग् / ध्रुट् / ध्रुड्
द्रुहौ
द्रुहः
द्वितीया
द्रुहम्
द्रुहौ
द्रुहः
तृतीया
द्रुहा
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भिः / ध्रुड्भिः
चतुर्थी
द्रुहे
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भ्यः / ध्रुड्भ्यः
पञ्चमी
द्रुहः
ध्रुग्भ्याम् / ध्रुड्भ्याम्
ध्रुग्भ्यः / ध्रुड्भ्यः
षष्ठी
द्रुहः
द्रुहोः
द्रुहाम्
सप्तमी
द्रुहि
द्रुहोः
ध्रुक्षु / ध्रुट्त्सु / ध्रुट्सु