द्रुमिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुमिनी
द्रुमिण्यौ
द्रुमिण्यः
सम्बोधन
द्रुमिणि
द्रुमिण्यौ
द्रुमिण्यः
द्वितीया
द्रुमिणीम्
द्रुमिण्यौ
द्रुमिणीः
तृतीया
द्रुमिण्या
द्रुमिनीभ्याम्
द्रुमिनीभिः
चतुर्थी
द्रुमिण्यै
द्रुमिनीभ्याम्
द्रुमिनीभ्यः
पञ्चमी
द्रुमिण्याः
द्रुमिनीभ्याम्
द्रुमिनीभ्यः
षष्ठी
द्रुमिण्याः
द्रुमिण्योः
द्रुमिनीनाम्
सप्तमी
द्रुमिण्याम्
द्रुमिण्योः
द्रुमिनीषु
 
एक
द्वि
बहु
प्रथमा
द्रुमिनी
द्रुमिण्यौ
द्रुमिण्यः
सम्बोधन
द्रुमिणि
द्रुमिण्यौ
द्रुमिण्यः
द्वितीया
द्रुमिणीम्
द्रुमिण्यौ
द्रुमिणीः
तृतीया
द्रुमिण्या
द्रुमिनीभ्याम्
द्रुमिनीभिः
चतुर्थी
द्रुमिण्यै
द्रुमिनीभ्याम्
द्रुमिनीभ्यः
पञ्चमी
द्रुमिण्याः
द्रुमिनीभ्याम्
द्रुमिनीभ्यः
षष्ठी
द्रुमिण्याः
द्रुमिण्योः
द्रुमिनीनाम्
सप्तमी
द्रुमिण्याम्
द्रुमिण्योः
द्रुमिनीषु