द्रष्टृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रष्टा
द्रष्टारौ
द्रष्टारः
सम्बोधन
द्रष्टः
द्रष्टारौ
द्रष्टारः
द्वितीया
द्रष्टारम्
द्रष्टारौ
द्रष्टॄन्
तृतीया
द्रष्ट्रा
द्रष्टृभ्याम्
द्रष्टृभिः
चतुर्थी
द्रष्ट्रे
द्रष्टृभ्याम्
द्रष्टृभ्यः
पञ्चमी
द्रष्टुः
द्रष्टृभ्याम्
द्रष्टृभ्यः
षष्ठी
द्रष्टुः
द्रष्ट्रोः
द्रष्टॄणाम्
सप्तमी
द्रष्टरि
द्रष्ट्रोः
द्रष्टृषु
 
एक
द्वि
बहु
प्रथमा
द्रष्टा
द्रष्टारौ
द्रष्टारः
सम्बोधन
द्रष्टः
द्रष्टारौ
द्रष्टारः
द्वितीया
द्रष्टारम्
द्रष्टारौ
द्रष्टॄन्
तृतीया
द्रष्ट्रा
द्रष्टृभ्याम्
द्रष्टृभिः
चतुर्थी
द्रष्ट्रे
द्रष्टृभ्याम्
द्रष्टृभ्यः
पञ्चमी
द्रष्टुः
द्रष्टृभ्याम्
द्रष्टृभ्यः
षष्ठी
द्रष्टुः
द्रष्ट्रोः
द्रष्टॄणाम्
सप्तमी
द्रष्टरि
द्रष्ट्रोः
द्रष्टृषु


अन्याः