द्रष्टव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रष्टव्या
द्रष्टव्ये
द्रष्टव्याः
सम्बोधन
द्रष्टव्ये
द्रष्टव्ये
द्रष्टव्याः
द्वितीया
द्रष्टव्याम्
द्रष्टव्ये
द्रष्टव्याः
तृतीया
द्रष्टव्यया
द्रष्टव्याभ्याम्
द्रष्टव्याभिः
चतुर्थी
द्रष्टव्यायै
द्रष्टव्याभ्याम्
द्रष्टव्याभ्यः
पञ्चमी
द्रष्टव्यायाः
द्रष्टव्याभ्याम्
द्रष्टव्याभ्यः
षष्ठी
द्रष्टव्यायाः
द्रष्टव्ययोः
द्रष्टव्यानाम्
सप्तमी
द्रष्टव्यायाम्
द्रष्टव्ययोः
द्रष्टव्यासु
 
एक
द्वि
बहु
प्रथमा
द्रष्टव्या
द्रष्टव्ये
द्रष्टव्याः
सम्बोधन
द्रष्टव्ये
द्रष्टव्ये
द्रष्टव्याः
द्वितीया
द्रष्टव्याम्
द्रष्टव्ये
द्रष्टव्याः
तृतीया
द्रष्टव्यया
द्रष्टव्याभ्याम्
द्रष्टव्याभिः
चतुर्थी
द्रष्टव्यायै
द्रष्टव्याभ्याम्
द्रष्टव्याभ्यः
पञ्चमी
द्रष्टव्यायाः
द्रष्टव्याभ्याम्
द्रष्टव्याभ्यः
षष्ठी
द्रष्टव्यायाः
द्रष्टव्ययोः
द्रष्टव्यानाम्
सप्तमी
द्रष्टव्यायाम्
द्रष्टव्ययोः
द्रष्टव्यासु


अन्याः