द्रम् धातुरूपाणि - द्रमँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रमति
द्रमतः
द्रमन्ति
मध्यम
द्रमसि
द्रमथः
द्रमथ
उत्तम
द्रमामि
द्रमावः
द्रमामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दद्राम
दद्रमतुः
दद्रमुः
मध्यम
दद्रमिथ
दद्रमथुः
दद्रम
उत्तम
दद्रम / दद्राम
दद्रमिव
दद्रमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रमिता
द्रमितारौ
द्रमितारः
मध्यम
द्रमितासि
द्रमितास्थः
द्रमितास्थ
उत्तम
द्रमितास्मि
द्रमितास्वः
द्रमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रमिष्यति
द्रमिष्यतः
द्रमिष्यन्ति
मध्यम
द्रमिष्यसि
द्रमिष्यथः
द्रमिष्यथ
उत्तम
द्रमिष्यामि
द्रमिष्यावः
द्रमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
द्रमतात् / द्रमताद् / द्रमतु
द्रमताम्
द्रमन्तु
मध्यम
द्रमतात् / द्रमताद् / द्रम
द्रमतम्
द्रमत
उत्तम
द्रमाणि
द्रमाव
द्रमाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रमत् / अद्रमद्
अद्रमताम्
अद्रमन्
मध्यम
अद्रमः
अद्रमतम्
अद्रमत
उत्तम
अद्रमम्
अद्रमाव
अद्रमाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्रमेत् / द्रमेद्
द्रमेताम्
द्रमेयुः
मध्यम
द्रमेः
द्रमेतम्
द्रमेत
उत्तम
द्रमेयम्
द्रमेव
द्रमेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
द्रम्यात् / द्रम्याद्
द्रम्यास्ताम्
द्रम्यासुः
मध्यम
द्रम्याः
द्रम्यास्तम्
द्रम्यास्त
उत्तम
द्रम्यासम्
द्रम्यास्व
द्रम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रमीत् / अद्रमीद्
अद्रमिष्टाम्
अद्रमिषुः
मध्यम
अद्रमीः
अद्रमिष्टम्
अद्रमिष्ट
उत्तम
अद्रमिषम्
अद्रमिष्व
अद्रमिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्रमिष्यत् / अद्रमिष्यद्
अद्रमिष्यताम्
अद्रमिष्यन्
मध्यम
अद्रमिष्यः
अद्रमिष्यतम्
अद्रमिष्यत
उत्तम
अद्रमिष्यम्
अद्रमिष्याव
अद्रमिष्याम