दोष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोः
दोषौ
दोषः
सम्बोधन
दोः
दोषौ
दोषः
द्वितीया
दोषम्
दोषौ
दोष्णः / दोषः
तृतीया
दोष्णा / दोषा
दोषभ्याम् / दोर्भ्याम्
दोषभिः / दोर्भिः
चतुर्थी
दोष्णे / दोषे
दोषभ्याम् / दोर्भ्याम्
दोषभ्यः / दोर्भ्यः
पञ्चमी
दोष्णः / दोषः
दोषभ्याम् / दोर्भ्याम्
दोषभ्यः / दोर्भ्यः
षष्ठी
दोष्णः / दोषः
दोष्णोः / दोषोः
दोष्णाम् / दोषाम्
सप्तमी
दोष्णि / दोषणि / दोषि
दोष्णोः / दोषोः
दोषसु / दोःषु / दोष्षु
 
एक
द्वि
बहु
प्रथमा
दोः
दोषौ
दोषः
सम्बोधन
दोः
दोषौ
दोषः
द्वितीया
दोषम्
दोषौ
दोष्णः / दोषः
तृतीया
दोष्णा / दोषा
दोषभ्याम् / दोर्भ्याम्
दोषभिः / दोर्भिः
चतुर्थी
दोष्णे / दोषे
दोषभ्याम् / दोर्भ्याम्
दोषभ्यः / दोर्भ्यः
पञ्चमी
दोष्णः / दोषः
दोषभ्याम् / दोर्भ्याम्
दोषभ्यः / दोर्भ्यः
षष्ठी
दोष्णः / दोषः
दोष्णोः / दोषोः
दोष्णाम् / दोषाम्
सप्तमी
दोष्णि / दोषणि / दोषि
दोष्णोः / दोषोः
दोषसु / दोःषु / दोष्षु