दैवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवती
दैवत्यौ
दैवत्यः
सम्बोधन
दैवति
दैवत्यौ
दैवत्यः
द्वितीया
दैवतीम्
दैवत्यौ
दैवतीः
तृतीया
दैवत्या
दैवतीभ्याम्
दैवतीभिः
चतुर्थी
दैवत्यै
दैवतीभ्याम्
दैवतीभ्यः
पञ्चमी
दैवत्याः
दैवतीभ्याम्
दैवतीभ्यः
षष्ठी
दैवत्याः
दैवत्योः
दैवतीनाम्
सप्तमी
दैवत्याम्
दैवत्योः
दैवतीषु
 
एक
द्वि
बहु
प्रथमा
दैवती
दैवत्यौ
दैवत्यः
सम्बोधन
दैवति
दैवत्यौ
दैवत्यः
द्वितीया
दैवतीम्
दैवत्यौ
दैवतीः
तृतीया
दैवत्या
दैवतीभ्याम्
दैवतीभिः
चतुर्थी
दैवत्यै
दैवतीभ्याम्
दैवतीभ्यः
पञ्चमी
दैवत्याः
दैवतीभ्याम्
दैवतीभ्यः
षष्ठी
दैवत्याः
दैवत्योः
दैवतीनाम्
सप्तमी
दैवत्याम्
दैवत्योः
दैवतीषु


अन्याः