देव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवम्
देवे
देवानि
सम्बोधन
देव
देवे
देवानि
द्वितीया
देवम्
देवे
देवानि
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पञ्चमी
देवात् / देवाद्
देवाभ्याम्
देवेभ्यः
षष्ठी
देवस्य
देवयोः
देवानाम्
सप्तमी
देवे
देवयोः
देवेषु
 
एक
द्वि
बहु
प्रथमा
देवम्
देवे
देवानि
सम्बोधन
देव
देवे
देवानि
द्वितीया
देवम्
देवे
देवानि
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पञ्चमी
देवात् / देवाद्
देवाभ्याम्
देवेभ्यः
षष्ठी
देवस्य
देवयोः
देवानाम्
सप्तमी
देवे
देवयोः
देवेषु


अन्याः