दृश् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृक् / दृग्
दृशौ
दृशः
सम्बोधन
दृक् / दृग्
दृशौ
दृशः
द्वितीया
दृशम्
दृशौ
दृशः
तृतीया
दृशा
दृग्भ्याम्
दृग्भिः
चतुर्थी
दृशे
दृग्भ्याम्
दृग्भ्यः
पञ्चमी
दृशः
दृग्भ्याम्
दृग्भ्यः
षष्ठी
दृशः
दृशोः
दृशाम्
सप्तमी
दृशि
दृशोः
दृक्षु
 
एक
द्वि
बहु
प्रथमा
दृक् / दृग्
दृशौ
दृशः
सम्बोधन
दृक् / दृग्
दृशौ
दृशः
द्वितीया
दृशम्
दृशौ
दृशः
तृतीया
दृशा
दृग्भ्याम्
दृग्भिः
चतुर्थी
दृशे
दृग्भ्याम्
दृग्भ्यः
पञ्चमी
दृशः
दृग्भ्याम्
दृग्भ्यः
षष्ठी
दृशः
दृशोः
दृशाम्
सप्तमी
दृशि
दृशोः
दृक्षु