दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भ्यते / दृभ्यते
दर्भ्येते / दृभ्येते
दर्भ्यन्ते / दृभ्यन्ते
मध्यम
दर्भ्यसे / दृभ्यसे
दर्भ्येथे / दृभ्येथे
दर्भ्यध्वे / दृभ्यध्वे
उत्तम
दर्भ्ये / दृभ्ये
दर्भ्यावहे / दृभ्यावहे
दर्भ्यामहे / दृभ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवाते / दर्भयांबभूवाते / दर्भयामासाते / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूविरे / दर्भयांबभूविरे / दर्भयामासिरे / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविषे / दर्भयांबभूविषे / दर्भयामासिषे / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवाथे / दर्भयांबभूवाथे / दर्भयामासाथे / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूविध्वे / दर्भयांबभूविध्वे / दर्भयाम्बभूविढ्वे / दर्भयांबभूविढ्वे / दर्भयामासिध्वे / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूवे / दर्भयांबभूवे / दर्भयामाहे / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविवहे / दर्भयांबभूविवहे / दर्भयामासिवहे / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविमहे / दर्भयांबभूविमहे / दर्भयामासिमहे / ददृभिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भिता / दर्भयिता
दर्भितारौ / दर्भयितारौ
दर्भितारः / दर्भयितारः
मध्यम
दर्भितासे / दर्भयितासे
दर्भितासाथे / दर्भयितासाथे
दर्भिताध्वे / दर्भयिताध्वे
उत्तम
दर्भिताहे / दर्भयिताहे
दर्भितास्वहे / दर्भयितास्वहे
दर्भितास्महे / दर्भयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भिष्यते / दर्भयिष्यते
दर्भिष्येते / दर्भयिष्येते
दर्भिष्यन्ते / दर्भयिष्यन्ते
मध्यम
दर्भिष्यसे / दर्भयिष्यसे
दर्भिष्येथे / दर्भयिष्येथे
दर्भिष्यध्वे / दर्भयिष्यध्वे
उत्तम
दर्भिष्ये / दर्भयिष्ये
दर्भिष्यावहे / दर्भयिष्यावहे
दर्भिष्यामहे / दर्भयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भ्यताम् / दृभ्यताम्
दर्भ्येताम् / दृभ्येताम्
दर्भ्यन्ताम् / दृभ्यन्ताम्
मध्यम
दर्भ्यस्व / दृभ्यस्व
दर्भ्येथाम् / दृभ्येथाम्
दर्भ्यध्वम् / दृभ्यध्वम्
उत्तम
दर्भ्यै / दृभ्यै
दर्भ्यावहै / दृभ्यावहै
दर्भ्यामहै / दृभ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्भ्यत / अदृभ्यत
अदर्भ्येताम् / अदृभ्येताम्
अदर्भ्यन्त / अदृभ्यन्त
मध्यम
अदर्भ्यथाः / अदृभ्यथाः
अदर्भ्येथाम् / अदृभ्येथाम्
अदर्भ्यध्वम् / अदृभ्यध्वम्
उत्तम
अदर्भ्ये / अदृभ्ये
अदर्भ्यावहि / अदृभ्यावहि
अदर्भ्यामहि / अदृभ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भ्येत / दृभ्येत
दर्भ्येयाताम् / दृभ्येयाताम्
दर्भ्येरन् / दृभ्येरन्
मध्यम
दर्भ्येथाः / दृभ्येथाः
दर्भ्येयाथाम् / दृभ्येयाथाम्
दर्भ्येध्वम् / दृभ्येध्वम्
उत्तम
दर्भ्येय / दृभ्येय
दर्भ्येवहि / दृभ्येवहि
दर्भ्येमहि / दृभ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दर्भिषीष्ट / दर्भयिषीष्ट
दर्भिषीयास्ताम् / दर्भयिषीयास्ताम्
दर्भिषीरन् / दर्भयिषीरन्
मध्यम
दर्भिषीष्ठाः / दर्भयिषीष्ठाः
दर्भिषीयास्थाम् / दर्भयिषीयास्थाम्
दर्भिषीध्वम् / दर्भयिषीढ्वम् / दर्भयिषीध्वम्
उत्तम
दर्भिषीय / दर्भयिषीय
दर्भिषीवहि / दर्भयिषीवहि
दर्भिषीमहि / दर्भयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्भि / अदृभि
अदर्भिषाताम् / अदर्भयिषाताम् / अदृभिषाताम् / अदृभयिषाताम्
अदर्भिषत / अदर्भयिषत / अदृभिषत / अदृभयिषत
मध्यम
अदर्भिष्ठाः / अदर्भयिष्ठाः / अदृभिष्ठाः / अदृभयिष्ठाः
अदर्भिषाथाम् / अदर्भयिषाथाम् / अदृभिषाथाम् / अदृभयिषाथाम्
अदर्भिढ्वम् / अदर्भयिढ्वम् / अदर्भयिध्वम् / अदृभिढ्वम् / अदृभयिढ्वम् / अदृभयिध्वम्
उत्तम
अदर्भिषि / अदर्भयिषि / अदृभिषि / अदृभयिषि
अदर्भिष्वहि / अदर्भयिष्वहि / अदृभिष्वहि / अदृभयिष्वहि
अदर्भिष्महि / अदर्भयिष्महि / अदृभिष्महि / अदृभयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदर्भिष्यत / अदर्भयिष्यत
अदर्भिष्येताम् / अदर्भयिष्येताम्
अदर्भिष्यन्त / अदर्भयिष्यन्त
मध्यम
अदर्भिष्यथाः / अदर्भयिष्यथाः
अदर्भिष्येथाम् / अदर्भयिष्येथाम्
अदर्भिष्यध्वम् / अदर्भयिष्यध्वम्
उत्तम
अदर्भिष्ये / अदर्भयिष्ये
अदर्भिष्यावहि / अदर्भयिष्यावहि
अदर्भिष्यामहि / अदर्भयिष्यामहि