दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयति / दर्भति
दर्भयतः / दर्भतः
दर्भयन्ति / दर्भन्ति
मध्यम
दर्भयसि / दर्भसि
दर्भयथः / दर्भथः
दर्भयथ / दर्भथ
उत्तम
दर्भयामि / दर्भामि
दर्भयावः / दर्भावः
दर्भयामः / दर्भामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयते / दर्भते
दर्भयेते / दर्भेते
दर्भयन्ते / दर्भन्ते
मध्यम
दर्भयसे / दर्भसे
दर्भयेथे / दर्भेथे
दर्भयध्वे / दर्भध्वे
उत्तम
दर्भये / दर्भे
दर्भयावहे / दर्भावहे
दर्भयामहे / दर्भामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चक्रतुः / दर्भयांचक्रतुः / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभतुः
दर्भयाञ्चक्रुः / दर्भयांचक्रुः / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभुः
मध्यम
दर्भयाञ्चकर्थ / दर्भयांचकर्थ / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददर्भिथ
दर्भयाञ्चक्रथुः / दर्भयांचक्रथुः / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभथुः
दर्भयाञ्चक्र / दर्भयांचक्र / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभ
उत्तम
दर्भयाञ्चकर / दर्भयांचकर / दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चकृव / दर्भयांचकृव / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिव
दर्भयाञ्चकृम / दर्भयांचकृम / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासि / दर्भितासि
दर्भयितास्थः / दर्भितास्थः
दर्भयितास्थ / दर्भितास्थ
उत्तम
दर्भयितास्मि / दर्भितास्मि
दर्भयितास्वः / दर्भितास्वः
दर्भयितास्मः / दर्भितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासे / दर्भितासे
दर्भयितासाथे / दर्भितासाथे
दर्भयिताध्वे / दर्भिताध्वे
उत्तम
दर्भयिताहे / दर्भिताहे
दर्भयितास्वहे / दर्भितास्वहे
दर्भयितास्महे / दर्भितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिष्यति / दर्भिष्यति
दर्भयिष्यतः / दर्भिष्यतः
दर्भयिष्यन्ति / दर्भिष्यन्ति
मध्यम
दर्भयिष्यसि / दर्भिष्यसि
दर्भयिष्यथः / दर्भिष्यथः
दर्भयिष्यथ / दर्भिष्यथ
उत्तम
दर्भयिष्यामि / दर्भिष्यामि
दर्भयिष्यावः / दर्भिष्यावः
दर्भयिष्यामः / दर्भिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिष्यते / दर्भिष्यते
दर्भयिष्येते / दर्भिष्येते
दर्भयिष्यन्ते / दर्भिष्यन्ते
मध्यम
दर्भयिष्यसे / दर्भिष्यसे
दर्भयिष्येथे / दर्भिष्येथे
दर्भयिष्यध्वे / दर्भिष्यध्वे
उत्तम
दर्भयिष्ये / दर्भिष्ये
दर्भयिष्यावहे / दर्भिष्यावहे
दर्भयिष्यामहे / दर्भिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयतात् / दर्भयताद् / दर्भयतु / दर्भतात् / दर्भताद् / दर्भतु
दर्भयताम् / दर्भताम्
दर्भयन्तु / दर्भन्तु
मध्यम
दर्भयतात् / दर्भयताद् / दर्भय / दर्भतात् / दर्भताद् / दर्भ
दर्भयतम् / दर्भतम्
दर्भयत / दर्भत
उत्तम
दर्भयाणि / दर्भाणि
दर्भयाव / दर्भाव
दर्भयाम / दर्भाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयताम् / दर्भताम्
दर्भयेताम् / दर्भेताम्
दर्भयन्ताम् / दर्भन्ताम्
मध्यम
दर्भयस्व / दर्भस्व
दर्भयेथाम् / दर्भेथाम्
दर्भयध्वम् / दर्भध्वम्
उत्तम
दर्भयै / दर्भै
दर्भयावहै / दर्भावहै
दर्भयामहै / दर्भामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयत् / अदर्भयद् / अदर्भत् / अदर्भद्
अदर्भयताम् / अदर्भताम्
अदर्भयन् / अदर्भन्
मध्यम
अदर्भयः / अदर्भः
अदर्भयतम् / अदर्भतम्
अदर्भयत / अदर्भत
उत्तम
अदर्भयम् / अदर्भम्
अदर्भयाव / अदर्भाव
अदर्भयाम / अदर्भाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयत / अदर्भत
अदर्भयेताम् / अदर्भेताम्
अदर्भयन्त / अदर्भन्त
मध्यम
अदर्भयथाः / अदर्भथाः
अदर्भयेथाम् / अदर्भेथाम्
अदर्भयध्वम् / अदर्भध्वम्
उत्तम
अदर्भये / अदर्भे
अदर्भयावहि / अदर्भावहि
अदर्भयामहि / अदर्भामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयेत् / दर्भयेद् / दर्भेत् / दर्भेद्
दर्भयेताम् / दर्भेताम्
दर्भयेयुः / दर्भेयुः
मध्यम
दर्भयेः / दर्भेः
दर्भयेतम् / दर्भेतम्
दर्भयेत / दर्भेत
उत्तम
दर्भयेयम् / दर्भेयम्
दर्भयेव / दर्भेव
दर्भयेम / दर्भेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयेत / दर्भेत
दर्भयेयाताम् / दर्भेयाताम्
दर्भयेरन् / दर्भेरन्
मध्यम
दर्भयेथाः / दर्भेथाः
दर्भयेयाथाम् / दर्भेयाथाम्
दर्भयेध्वम् / दर्भेध्वम्
उत्तम
दर्भयेय / दर्भेय
दर्भयेवहि / दर्भेवहि
दर्भयेमहि / दर्भेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्भ्यात् / दर्भ्याद् / दृभ्यात् / दृभ्याद्
दर्भ्यास्ताम् / दृभ्यास्ताम्
दर्भ्यासुः / दृभ्यासुः
मध्यम
दर्भ्याः / दृभ्याः
दर्भ्यास्तम् / दृभ्यास्तम्
दर्भ्यास्त / दृभ्यास्त
उत्तम
दर्भ्यासम् / दृभ्यासम्
दर्भ्यास्व / दृभ्यास्व
दर्भ्यास्म / दृभ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्भयिषीष्ट / दर्भिषीष्ट
दर्भयिषीयास्ताम् / दर्भिषीयास्ताम्
दर्भयिषीरन् / दर्भिषीरन्
मध्यम
दर्भयिषीष्ठाः / दर्भिषीष्ठाः
दर्भयिषीयास्थाम् / दर्भिषीयास्थाम्
दर्भयिषीढ्वम् / दर्भयिषीध्वम् / दर्भिषीध्वम्
उत्तम
दर्भयिषीय / दर्भिषीय
दर्भयिषीवहि / दर्भिषीवहि
दर्भयिषीमहि / दर्भिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अददर्भत् / अददर्भद् / अदर्भीत् / अदर्भीद् / अदीदृभत् / अदीदृभद्
अददर्भताम् / अदर्भिष्टाम् / अदीदृभताम्
अददर्भन् / अदर्भिषुः / अदीदृभन्
मध्यम
अददर्भः / अदर्भीः / अदीदृभः
अददर्भतम् / अदर्भिष्टम् / अदीदृभतम्
अददर्भत / अदर्भिष्ट / अदीदृभत
उत्तम
अददर्भम् / अदर्भिषम् / अदीदृभम्
अददर्भाव / अदर्भिष्व / अदीदृभाव
अददर्भाम / अदर्भिष्म / अदीदृभाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अददर्भत / अदर्भिष्ट / अदीदृभत
अददर्भेताम् / अदर्भिषाताम् / अदीदृभेताम्
अददर्भन्त / अदर्भिषत / अदीदृभन्त
मध्यम
अददर्भथाः / अदर्भिष्ठाः / अदीदृभथाः
अददर्भेथाम् / अदर्भिषाथाम् / अदीदृभेथाम्
अददर्भध्वम् / अदर्भिढ्वम् / अदीदृभध्वम्
उत्तम
अददर्भे / अदर्भिषि / अदीदृभे
अददर्भावहि / अदर्भिष्वहि / अदीदृभावहि
अददर्भामहि / अदर्भिष्महि / अदीदृभामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत् / अदर्भयिष्यद् / अदर्भिष्यत् / अदर्भिष्यद्
अदर्भयिष्यताम् / अदर्भिष्यताम्
अदर्भयिष्यन् / अदर्भिष्यन्
मध्यम
अदर्भयिष्यः / अदर्भिष्यः
अदर्भयिष्यतम् / अदर्भिष्यतम्
अदर्भयिष्यत / अदर्भिष्यत
उत्तम
अदर्भयिष्यम् / अदर्भिष्यम्
अदर्भयिष्याव / अदर्भिष्याव
अदर्भयिष्याम / अदर्भिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदर्भयिष्यत / अदर्भिष्यत
अदर्भयिष्येताम् / अदर्भिष्येताम्
अदर्भयिष्यन्त / अदर्भिष्यन्त
मध्यम
अदर्भयिष्यथाः / अदर्भिष्यथाः
अदर्भयिष्येथाम् / अदर्भिष्येथाम्
अदर्भयिष्यध्वम् / अदर्भिष्यध्वम्
उत्तम
अदर्भयिष्ये / अदर्भिष्ये
अदर्भयिष्यावहि / अदर्भिष्यावहि
अदर्भयिष्यामहि / अदर्भिष्यामहि