दूत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूत्यम्
दूत्ये
दूत्यानि
सम्बोधन
दूत्य
दूत्ये
दूत्यानि
द्वितीया
दूत्यम्
दूत्ये
दूत्यानि
तृतीया
दूत्येन
दूत्याभ्याम्
दूत्यैः
चतुर्थी
दूत्याय
दूत्याभ्याम्
दूत्येभ्यः
पञ्चमी
दूत्यात् / दूत्याद्
दूत्याभ्याम्
दूत्येभ्यः
षष्ठी
दूत्यस्य
दूत्ययोः
दूत्यानाम्
सप्तमी
दूत्ये
दूत्ययोः
दूत्येषु
 
एक
द्वि
बहु
प्रथमा
दूत्यम्
दूत्ये
दूत्यानि
सम्बोधन
दूत्य
दूत्ये
दूत्यानि
द्वितीया
दूत्यम्
दूत्ये
दूत्यानि
तृतीया
दूत्येन
दूत्याभ्याम्
दूत्यैः
चतुर्थी
दूत्याय
दूत्याभ्याम्
दूत्येभ्यः
पञ्चमी
दूत्यात् / दूत्याद्
दूत्याभ्याम्
दूत्येभ्यः
षष्ठी
दूत्यस्य
दूत्ययोः
दूत्यानाम्
सप्तमी
दूत्ये
दूत्ययोः
दूत्येषु