दुह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुक् / धुग्
दुहौ
दुहः
सम्बोधन
धुक् / धुग्
दुहौ
दुहः
द्वितीया
दुहम्
दुहौ
दुहः
तृतीया
दुहा
धुग्भ्याम्
धुग्भिः
चतुर्थी
दुहे
धुग्भ्याम्
धुग्भ्यः
पञ्चमी
दुहः
धुग्भ्याम्
धुग्भ्यः
षष्ठी
दुहः
दुहोः
दुहाम्
सप्तमी
दुहि
दुहोः
धुक्षु
 
एक
द्वि
बहु
प्रथमा
धुक् / धुग्
दुहौ
दुहः
सम्बोधन
धुक् / धुग्
दुहौ
दुहः
द्वितीया
दुहम्
दुहौ
दुहः
तृतीया
दुहा
धुग्भ्याम्
धुग्भिः
चतुर्थी
दुहे
धुग्भ्याम्
धुग्भ्यः
पञ्चमी
दुहः
धुग्भ्याम्
धुग्भ्यः
षष्ठी
दुहः
दुहोः
दुहाम्
सप्तमी
दुहि
दुहोः
धुक्षु