दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्क्यते / दुश्श्वङ्क्यते
दुःश्वङ्क्येते / दुश्श्वङ्क्येते
दुःश्वङ्क्यन्ते / दुश्श्वङ्क्यन्ते
मध्यम
दुःश्वङ्क्यसे / दुश्श्वङ्क्यसे
दुःश्वङ्क्येथे / दुश्श्वङ्क्येथे
दुःश्वङ्क्यध्वे / दुश्श्वङ्क्यध्वे
उत्तम
दुःश्वङ्क्ये / दुश्श्वङ्क्ये
दुःश्वङ्क्यावहे / दुश्श्वङ्क्यावहे
दुःश्वङ्क्यामहे / दुश्श्वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशश्वङ्के / दुश्शश्वङ्के
दुःशश्वङ्काते / दुश्शश्वङ्काते
दुःशश्वङ्किरे / दुश्शश्वङ्किरे
मध्यम
दुःशश्वङ्किषे / दुश्शश्वङ्किषे
दुःशश्वङ्काथे / दुश्शश्वङ्काथे
दुःशश्वङ्किध्वे / दुश्शश्वङ्किध्वे
उत्तम
दुःशश्वङ्के / दुश्शश्वङ्के
दुःशश्वङ्किवहे / दुश्शश्वङ्किवहे
दुःशश्वङ्किमहे / दुश्शश्वङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्किता / दुश्श्वङ्किता
दुःश्वङ्कितारौ / दुश्श्वङ्कितारौ
दुःश्वङ्कितारः / दुश्श्वङ्कितारः
मध्यम
दुःश्वङ्कितासे / दुश्श्वङ्कितासे
दुःश्वङ्कितासाथे / दुश्श्वङ्कितासाथे
दुःश्वङ्किताध्वे / दुश्श्वङ्किताध्वे
उत्तम
दुःश्वङ्किताहे / दुश्श्वङ्किताहे
दुःश्वङ्कितास्वहे / दुश्श्वङ्कितास्वहे
दुःश्वङ्कितास्महे / दुश्श्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्किष्यते / दुश्श्वङ्किष्यते
दुःश्वङ्किष्येते / दुश्श्वङ्किष्येते
दुःश्वङ्किष्यन्ते / दुश्श्वङ्किष्यन्ते
मध्यम
दुःश्वङ्किष्यसे / दुश्श्वङ्किष्यसे
दुःश्वङ्किष्येथे / दुश्श्वङ्किष्येथे
दुःश्वङ्किष्यध्वे / दुश्श्वङ्किष्यध्वे
उत्तम
दुःश्वङ्किष्ये / दुश्श्वङ्किष्ये
दुःश्वङ्किष्यावहे / दुश्श्वङ्किष्यावहे
दुःश्वङ्किष्यामहे / दुश्श्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्क्यताम् / दुश्श्वङ्क्यताम्
दुःश्वङ्क्येताम् / दुश्श्वङ्क्येताम्
दुःश्वङ्क्यन्ताम् / दुश्श्वङ्क्यन्ताम्
मध्यम
दुःश्वङ्क्यस्व / दुश्श्वङ्क्यस्व
दुःश्वङ्क्येथाम् / दुश्श्वङ्क्येथाम्
दुःश्वङ्क्यध्वम् / दुश्श्वङ्क्यध्वम्
उत्तम
दुःश्वङ्क्यै / दुश्श्वङ्क्यै
दुःश्वङ्क्यावहै / दुश्श्वङ्क्यावहै
दुःश्वङ्क्यामहै / दुश्श्वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वङ्क्यत
दुरश्वङ्क्येताम्
दुरश्वङ्क्यन्त
मध्यम
दुरश्वङ्क्यथाः
दुरश्वङ्क्येथाम्
दुरश्वङ्क्यध्वम्
उत्तम
दुरश्वङ्क्ये
दुरश्वङ्क्यावहि
दुरश्वङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्क्येत / दुश्श्वङ्क्येत
दुःश्वङ्क्येयाताम् / दुश्श्वङ्क्येयाताम्
दुःश्वङ्क्येरन् / दुश्श्वङ्क्येरन्
मध्यम
दुःश्वङ्क्येथाः / दुश्श्वङ्क्येथाः
दुःश्वङ्क्येयाथाम् / दुश्श्वङ्क्येयाथाम्
दुःश्वङ्क्येध्वम् / दुश्श्वङ्क्येध्वम्
उत्तम
दुःश्वङ्क्येय / दुश्श्वङ्क्येय
दुःश्वङ्क्येवहि / दुश्श्वङ्क्येवहि
दुःश्वङ्क्येमहि / दुश्श्वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःश्वङ्किषीष्ट / दुश्श्वङ्किषीष्ट
दुःश्वङ्किषीयास्ताम् / दुश्श्वङ्किषीयास्ताम्
दुःश्वङ्किषीरन् / दुश्श्वङ्किषीरन्
मध्यम
दुःश्वङ्किषीष्ठाः / दुश्श्वङ्किषीष्ठाः
दुःश्वङ्किषीयास्थाम् / दुश्श्वङ्किषीयास्थाम्
दुःश्वङ्किषीध्वम् / दुश्श्वङ्किषीध्वम्
उत्तम
दुःश्वङ्किषीय / दुश्श्वङ्किषीय
दुःश्वङ्किषीवहि / दुश्श्वङ्किषीवहि
दुःश्वङ्किषीमहि / दुश्श्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वङ्कि
दुरश्वङ्किषाताम्
दुरश्वङ्किषत
मध्यम
दुरश्वङ्किष्ठाः
दुरश्वङ्किषाथाम्
दुरश्वङ्किढ्वम्
उत्तम
दुरश्वङ्किषि
दुरश्वङ्किष्वहि
दुरश्वङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरश्वङ्किष्यत
दुरश्वङ्किष्येताम्
दुरश्वङ्किष्यन्त
मध्यम
दुरश्वङ्किष्यथाः
दुरश्वङ्किष्येथाम्
दुरश्वङ्किष्यध्वम्
उत्तम
दुरश्वङ्किष्ये
दुरश्वङ्किष्यावहि
दुरश्वङ्किष्यामहि