दुस् + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्विथ्यते
दुर्विथ्येते
दुर्विथ्यन्ते
मध्यम
दुर्विथ्यसे
दुर्विथ्येथे
दुर्विथ्यध्वे
उत्तम
दुर्विथ्ये
दुर्विथ्यावहे
दुर्विथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्विविथे
दुर्विविथाते
दुर्विविथिरे
मध्यम
दुर्विविथिषे
दुर्विविथाथे
दुर्विविथिध्वे
उत्तम
दुर्विविथे
दुर्विविथिवहे
दुर्विविथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिता
दुर्वेथितारौ
दुर्वेथितारः
मध्यम
दुर्वेथितासे
दुर्वेथितासाथे
दुर्वेथिताध्वे
उत्तम
दुर्वेथिताहे
दुर्वेथितास्वहे
दुर्वेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिष्यते
दुर्वेथिष्येते
दुर्वेथिष्यन्ते
मध्यम
दुर्वेथिष्यसे
दुर्वेथिष्येथे
दुर्वेथिष्यध्वे
उत्तम
दुर्वेथिष्ये
दुर्वेथिष्यावहे
दुर्वेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्विथ्यताम्
दुर्विथ्येताम्
दुर्विथ्यन्ताम्
मध्यम
दुर्विथ्यस्व
दुर्विथ्येथाम्
दुर्विथ्यध्वम्
उत्तम
दुर्विथ्यै
दुर्विथ्यावहै
दुर्विथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरविथ्यत
दुरविथ्येताम्
दुरविथ्यन्त
मध्यम
दुरविथ्यथाः
दुरविथ्येथाम्
दुरविथ्यध्वम्
उत्तम
दुरविथ्ये
दुरविथ्यावहि
दुरविथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्विथ्येत
दुर्विथ्येयाताम्
दुर्विथ्येरन्
मध्यम
दुर्विथ्येथाः
दुर्विथ्येयाथाम्
दुर्विथ्येध्वम्
उत्तम
दुर्विथ्येय
दुर्विथ्येवहि
दुर्विथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिषीष्ट
दुर्वेथिषीयास्ताम्
दुर्वेथिषीरन्
मध्यम
दुर्वेथिषीष्ठाः
दुर्वेथिषीयास्थाम्
दुर्वेथिषीध्वम्
उत्तम
दुर्वेथिषीय
दुर्वेथिषीवहि
दुर्वेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवेथि
दुरवेथिषाताम्
दुरवेथिषत
मध्यम
दुरवेथिष्ठाः
दुरवेथिषाथाम्
दुरवेथिढ्वम्
उत्तम
दुरवेथिषि
दुरवेथिष्वहि
दुरवेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवेथिष्यत
दुरवेथिष्येताम्
दुरवेथिष्यन्त
मध्यम
दुरवेथिष्यथाः
दुरवेथिष्येथाम्
दुरवेथिष्यध्वम्
उत्तम
दुरवेथिष्ये
दुरवेथिष्यावहि
दुरवेथिष्यामहि