दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यते
दुर्लिङ्ख्येते
दुर्लिङ्ख्यन्ते
मध्यम
दुर्लिङ्ख्यसे
दुर्लिङ्ख्येथे
दुर्लिङ्ख्यध्वे
उत्तम
दुर्लिङ्ख्ये
दुर्लिङ्ख्यावहे
दुर्लिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिलिङ्खे
दुर्लिलिङ्खाते
दुर्लिलिङ्खिरे
मध्यम
दुर्लिलिङ्खिषे
दुर्लिलिङ्खाथे
दुर्लिलिङ्खिध्वे
उत्तम
दुर्लिलिङ्खे
दुर्लिलिङ्खिवहे
दुर्लिलिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खिता
दुर्लिङ्खितारौ
दुर्लिङ्खितारः
मध्यम
दुर्लिङ्खितासे
दुर्लिङ्खितासाथे
दुर्लिङ्खिताध्वे
उत्तम
दुर्लिङ्खिताहे
दुर्लिङ्खितास्वहे
दुर्लिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खिष्यते
दुर्लिङ्खिष्येते
दुर्लिङ्खिष्यन्ते
मध्यम
दुर्लिङ्खिष्यसे
दुर्लिङ्खिष्येथे
दुर्लिङ्खिष्यध्वे
उत्तम
दुर्लिङ्खिष्ये
दुर्लिङ्खिष्यावहे
दुर्लिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यताम्
दुर्लिङ्ख्येताम्
दुर्लिङ्ख्यन्ताम्
मध्यम
दुर्लिङ्ख्यस्व
दुर्लिङ्ख्येथाम्
दुर्लिङ्ख्यध्वम्
उत्तम
दुर्लिङ्ख्यै
दुर्लिङ्ख्यावहै
दुर्लिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्ख्यत
दुरलिङ्ख्येताम्
दुरलिङ्ख्यन्त
मध्यम
दुरलिङ्ख्यथाः
दुरलिङ्ख्येथाम्
दुरलिङ्ख्यध्वम्
उत्तम
दुरलिङ्ख्ये
दुरलिङ्ख्यावहि
दुरलिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्येत
दुर्लिङ्ख्येयाताम्
दुर्लिङ्ख्येरन्
मध्यम
दुर्लिङ्ख्येथाः
दुर्लिङ्ख्येयाथाम्
दुर्लिङ्ख्येध्वम्
उत्तम
दुर्लिङ्ख्येय
दुर्लिङ्ख्येवहि
दुर्लिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खिषीष्ट
दुर्लिङ्खिषीयास्ताम्
दुर्लिङ्खिषीरन्
मध्यम
दुर्लिङ्खिषीष्ठाः
दुर्लिङ्खिषीयास्थाम्
दुर्लिङ्खिषीध्वम्
उत्तम
दुर्लिङ्खिषीय
दुर्लिङ्खिषीवहि
दुर्लिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्खि
दुरलिङ्खिषाताम्
दुरलिङ्खिषत
मध्यम
दुरलिङ्खिष्ठाः
दुरलिङ्खिषाथाम्
दुरलिङ्खिढ्वम्
उत्तम
दुरलिङ्खिषि
दुरलिङ्खिष्वहि
दुरलिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्खिष्यत
दुरलिङ्खिष्येताम्
दुरलिङ्खिष्यन्त
मध्यम
दुरलिङ्खिष्यथाः
दुरलिङ्खिष्येथाम्
दुरलिङ्खिष्यध्वम्
उत्तम
दुरलिङ्खिष्ये
दुरलिङ्खिष्यावहि
दुरलिङ्खिष्यामहि