दुस् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्क्यते
दुष्फक्क्येते
दुष्फक्क्यन्ते
मध्यम
दुष्फक्क्यसे
दुष्फक्क्येथे
दुष्फक्क्यध्वे
उत्तम
दुष्फक्क्ये
दुष्फक्क्यावहे
दुष्फक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्पफक्के
दुष्पफक्काते
दुष्पफक्किरे
मध्यम
दुष्पफक्किषे
दुष्पफक्काथे
दुष्पफक्किध्वे
उत्तम
दुष्पफक्के
दुष्पफक्किवहे
दुष्पफक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्किता
दुष्फक्कितारौ
दुष्फक्कितारः
मध्यम
दुष्फक्कितासे
दुष्फक्कितासाथे
दुष्फक्किताध्वे
उत्तम
दुष्फक्किताहे
दुष्फक्कितास्वहे
दुष्फक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्किष्यते
दुष्फक्किष्येते
दुष्फक्किष्यन्ते
मध्यम
दुष्फक्किष्यसे
दुष्फक्किष्येथे
दुष्फक्किष्यध्वे
उत्तम
दुष्फक्किष्ये
दुष्फक्किष्यावहे
दुष्फक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्क्यताम्
दुष्फक्क्येताम्
दुष्फक्क्यन्ताम्
मध्यम
दुष्फक्क्यस्व
दुष्फक्क्येथाम्
दुष्फक्क्यध्वम्
उत्तम
दुष्फक्क्यै
दुष्फक्क्यावहै
दुष्फक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्क्यत
दुरफक्क्येताम्
दुरफक्क्यन्त
मध्यम
दुरफक्क्यथाः
दुरफक्क्येथाम्
दुरफक्क्यध्वम्
उत्तम
दुरफक्क्ये
दुरफक्क्यावहि
दुरफक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्क्येत
दुष्फक्क्येयाताम्
दुष्फक्क्येरन्
मध्यम
दुष्फक्क्येथाः
दुष्फक्क्येयाथाम्
दुष्फक्क्येध्वम्
उत्तम
दुष्फक्क्येय
दुष्फक्क्येवहि
दुष्फक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्किषीष्ट
दुष्फक्किषीयास्ताम्
दुष्फक्किषीरन्
मध्यम
दुष्फक्किषीष्ठाः
दुष्फक्किषीयास्थाम्
दुष्फक्किषीध्वम्
उत्तम
दुष्फक्किषीय
दुष्फक्किषीवहि
दुष्फक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्कि
दुरफक्किषाताम्
दुरफक्किषत
मध्यम
दुरफक्किष्ठाः
दुरफक्किषाथाम्
दुरफक्किढ्वम्
उत्तम
दुरफक्किषि
दुरफक्किष्वहि
दुरफक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्किष्यत
दुरफक्किष्येताम्
दुरफक्किष्यन्त
मध्यम
दुरफक्किष्यथाः
दुरफक्किष्येथाम्
दुरफक्किष्यध्वम्
उत्तम
दुरफक्किष्ये
दुरफक्किष्यावहि
दुरफक्किष्यामहि