दुस् + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दध्यते
दुर्दध्येते
दुर्दध्यन्ते
मध्यम
दुर्दध्यसे
दुर्दध्येथे
दुर्दध्यध्वे
उत्तम
दुर्दध्ये
दुर्दध्यावहे
दुर्दध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्देधे
दुर्देधाते
दुर्देधिरे
मध्यम
दुर्देधिषे
दुर्देधाथे
दुर्देधिध्वे
उत्तम
दुर्देधे
दुर्देधिवहे
दुर्देधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिता
दुर्दधितारौ
दुर्दधितारः
मध्यम
दुर्दधितासे
दुर्दधितासाथे
दुर्दधिताध्वे
उत्तम
दुर्दधिताहे
दुर्दधितास्वहे
दुर्दधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिष्यते
दुर्दधिष्येते
दुर्दधिष्यन्ते
मध्यम
दुर्दधिष्यसे
दुर्दधिष्येथे
दुर्दधिष्यध्वे
उत्तम
दुर्दधिष्ये
दुर्दधिष्यावहे
दुर्दधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दध्यताम्
दुर्दध्येताम्
दुर्दध्यन्ताम्
मध्यम
दुर्दध्यस्व
दुर्दध्येथाम्
दुर्दध्यध्वम्
उत्तम
दुर्दध्यै
दुर्दध्यावहै
दुर्दध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदध्यत
दुरदध्येताम्
दुरदध्यन्त
मध्यम
दुरदध्यथाः
दुरदध्येथाम्
दुरदध्यध्वम्
उत्तम
दुरदध्ये
दुरदध्यावहि
दुरदध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दध्येत
दुर्दध्येयाताम्
दुर्दध्येरन्
मध्यम
दुर्दध्येथाः
दुर्दध्येयाथाम्
दुर्दध्येध्वम्
उत्तम
दुर्दध्येय
दुर्दध्येवहि
दुर्दध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिषीष्ट
दुर्दधिषीयास्ताम्
दुर्दधिषीरन्
मध्यम
दुर्दधिषीष्ठाः
दुर्दधिषीयास्थाम्
दुर्दधिषीध्वम्
उत्तम
दुर्दधिषीय
दुर्दधिषीवहि
दुर्दधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदाधि
दुरदधिषाताम्
दुरदधिषत
मध्यम
दुरदधिष्ठाः
दुरदधिषाथाम्
दुरदधिढ्वम्
उत्तम
दुरदधिषि
दुरदधिष्वहि
दुरदधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदधिष्यत
दुरदधिष्येताम्
दुरदधिष्यन्त
मध्यम
दुरदधिष्यथाः
दुरदधिष्येथाम्
दुरदधिष्यध्वम्
उत्तम
दुरदधिष्ये
दुरदधिष्यावहि
दुरदधिष्यामहि