दुस् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घ्यते
दुर्दङ्घ्येते
दुर्दङ्घ्यन्ते
मध्यम
दुर्दङ्घ्यसे
दुर्दङ्घ्येथे
दुर्दङ्घ्यध्वे
उत्तम
दुर्दङ्घ्ये
दुर्दङ्घ्यावहे
दुर्दङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ददङ्घे
दुर्ददङ्घाते
दुर्ददङ्घिरे
मध्यम
दुर्ददङ्घिषे
दुर्ददङ्घाथे
दुर्ददङ्घिध्वे
उत्तम
दुर्ददङ्घे
दुर्ददङ्घिवहे
दुर्ददङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिता
दुर्दङ्घितारौ
दुर्दङ्घितारः
मध्यम
दुर्दङ्घितासे
दुर्दङ्घितासाथे
दुर्दङ्घिताध्वे
उत्तम
दुर्दङ्घिताहे
दुर्दङ्घितास्वहे
दुर्दङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिष्यते
दुर्दङ्घिष्येते
दुर्दङ्घिष्यन्ते
मध्यम
दुर्दङ्घिष्यसे
दुर्दङ्घिष्येथे
दुर्दङ्घिष्यध्वे
उत्तम
दुर्दङ्घिष्ये
दुर्दङ्घिष्यावहे
दुर्दङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घ्यताम्
दुर्दङ्घ्येताम्
दुर्दङ्घ्यन्ताम्
मध्यम
दुर्दङ्घ्यस्व
दुर्दङ्घ्येथाम्
दुर्दङ्घ्यध्वम्
उत्तम
दुर्दङ्घ्यै
दुर्दङ्घ्यावहै
दुर्दङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घ्यत
दुरदङ्घ्येताम्
दुरदङ्घ्यन्त
मध्यम
दुरदङ्घ्यथाः
दुरदङ्घ्येथाम्
दुरदङ्घ्यध्वम्
उत्तम
दुरदङ्घ्ये
दुरदङ्घ्यावहि
दुरदङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घ्येत
दुर्दङ्घ्येयाताम्
दुर्दङ्घ्येरन्
मध्यम
दुर्दङ्घ्येथाः
दुर्दङ्घ्येयाथाम्
दुर्दङ्घ्येध्वम्
उत्तम
दुर्दङ्घ्येय
दुर्दङ्घ्येवहि
दुर्दङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिषीष्ट
दुर्दङ्घिषीयास्ताम्
दुर्दङ्घिषीरन्
मध्यम
दुर्दङ्घिषीष्ठाः
दुर्दङ्घिषीयास्थाम्
दुर्दङ्घिषीध्वम्
उत्तम
दुर्दङ्घिषीय
दुर्दङ्घिषीवहि
दुर्दङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घि
दुरदङ्घिषाताम्
दुरदङ्घिषत
मध्यम
दुरदङ्घिष्ठाः
दुरदङ्घिषाथाम्
दुरदङ्घिढ्वम्
उत्तम
दुरदङ्घिषि
दुरदङ्घिष्वहि
दुरदङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घिष्यत
दुरदङ्घिष्येताम्
दुरदङ्घिष्यन्त
मध्यम
दुरदङ्घिष्यथाः
दुरदङ्घिष्येथाम्
दुरदङ्घिष्यध्वम्
उत्तम
दुरदङ्घिष्ये
दुरदङ्घिष्यावहि
दुरदङ्घिष्यामहि