दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौक्यते
दुस्त्रौक्येते
दुस्त्रौक्यन्ते
मध्यम
दुस्त्रौक्यसे
दुस्त्रौक्येथे
दुस्त्रौक्यध्वे
उत्तम
दुस्त्रौक्ये
दुस्त्रौक्यावहे
दुस्त्रौक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तुत्रौके
दुस्तुत्रौकाते
दुस्तुत्रौकिरे
मध्यम
दुस्तुत्रौकिषे
दुस्तुत्रौकाथे
दुस्तुत्रौकिध्वे
उत्तम
दुस्तुत्रौके
दुस्तुत्रौकिवहे
दुस्तुत्रौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिता
दुस्त्रौकितारौ
दुस्त्रौकितारः
मध्यम
दुस्त्रौकितासे
दुस्त्रौकितासाथे
दुस्त्रौकिताध्वे
उत्तम
दुस्त्रौकिताहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिष्यते
दुस्त्रौकिष्येते
दुस्त्रौकिष्यन्ते
मध्यम
दुस्त्रौकिष्यसे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्यध्वे
उत्तम
दुस्त्रौकिष्ये
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौक्यताम्
दुस्त्रौक्येताम्
दुस्त्रौक्यन्ताम्
मध्यम
दुस्त्रौक्यस्व
दुस्त्रौक्येथाम्
दुस्त्रौक्यध्वम्
उत्तम
दुस्त्रौक्यै
दुस्त्रौक्यावहै
दुस्त्रौक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौक्यत
दुरत्रौक्येताम्
दुरत्रौक्यन्त
मध्यम
दुरत्रौक्यथाः
दुरत्रौक्येथाम्
दुरत्रौक्यध्वम्
उत्तम
दुरत्रौक्ये
दुरत्रौक्यावहि
दुरत्रौक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौक्येत
दुस्त्रौक्येयाताम्
दुस्त्रौक्येरन्
मध्यम
दुस्त्रौक्येथाः
दुस्त्रौक्येयाथाम्
दुस्त्रौक्येध्वम्
उत्तम
दुस्त्रौक्येय
दुस्त्रौक्येवहि
दुस्त्रौक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिषीष्ट
दुस्त्रौकिषीयास्ताम्
दुस्त्रौकिषीरन्
मध्यम
दुस्त्रौकिषीष्ठाः
दुस्त्रौकिषीयास्थाम्
दुस्त्रौकिषीध्वम्
उत्तम
दुस्त्रौकिषीय
दुस्त्रौकिषीवहि
दुस्त्रौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौकि
दुरत्रौकिषाताम्
दुरत्रौकिषत
मध्यम
दुरत्रौकिष्ठाः
दुरत्रौकिषाथाम्
दुरत्रौकिढ्वम्
उत्तम
दुरत्रौकिषि
दुरत्रौकिष्वहि
दुरत्रौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्यत
दुरत्रौकिष्येताम्
दुरत्रौकिष्यन्त
मध्यम
दुरत्रौकिष्यथाः
दुरत्रौकिष्येथाम्
दुरत्रौकिष्यध्वम्
उत्तम
दुरत्रौकिष्ये
दुरत्रौकिष्यावहि
दुरत्रौकिष्यामहि