दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्क्यते
दुस्त्रङ्क्येते
दुस्त्रङ्क्यन्ते
मध्यम
दुस्त्रङ्क्यसे
दुस्त्रङ्क्येथे
दुस्त्रङ्क्यध्वे
उत्तम
दुस्त्रङ्क्ये
दुस्त्रङ्क्यावहे
दुस्त्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तत्रङ्के
दुस्तत्रङ्काते
दुस्तत्रङ्किरे
मध्यम
दुस्तत्रङ्किषे
दुस्तत्रङ्काथे
दुस्तत्रङ्किध्वे
उत्तम
दुस्तत्रङ्के
दुस्तत्रङ्किवहे
दुस्तत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किता
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारः
मध्यम
दुस्त्रङ्कितासे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किताध्वे
उत्तम
दुस्त्रङ्किताहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किष्यते
दुस्त्रङ्किष्येते
दुस्त्रङ्किष्यन्ते
मध्यम
दुस्त्रङ्किष्यसे
दुस्त्रङ्किष्येथे
दुस्त्रङ्किष्यध्वे
उत्तम
दुस्त्रङ्किष्ये
दुस्त्रङ्किष्यावहे
दुस्त्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्क्यताम्
दुस्त्रङ्क्येताम्
दुस्त्रङ्क्यन्ताम्
मध्यम
दुस्त्रङ्क्यस्व
दुस्त्रङ्क्येथाम्
दुस्त्रङ्क्यध्वम्
उत्तम
दुस्त्रङ्क्यै
दुस्त्रङ्क्यावहै
दुस्त्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्क्यत
दुरत्रङ्क्येताम्
दुरत्रङ्क्यन्त
मध्यम
दुरत्रङ्क्यथाः
दुरत्रङ्क्येथाम्
दुरत्रङ्क्यध्वम्
उत्तम
दुरत्रङ्क्ये
दुरत्रङ्क्यावहि
दुरत्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्क्येत
दुस्त्रङ्क्येयाताम्
दुस्त्रङ्क्येरन्
मध्यम
दुस्त्रङ्क्येथाः
दुस्त्रङ्क्येयाथाम्
दुस्त्रङ्क्येध्वम्
उत्तम
दुस्त्रङ्क्येय
दुस्त्रङ्क्येवहि
दुस्त्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किषीष्ट
दुस्त्रङ्किषीयास्ताम्
दुस्त्रङ्किषीरन्
मध्यम
दुस्त्रङ्किषीष्ठाः
दुस्त्रङ्किषीयास्थाम्
दुस्त्रङ्किषीध्वम्
उत्तम
दुस्त्रङ्किषीय
दुस्त्रङ्किषीवहि
दुस्त्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्कि
दुरत्रङ्किषाताम्
दुरत्रङ्किषत
मध्यम
दुरत्रङ्किष्ठाः
दुरत्रङ्किषाथाम्
दुरत्रङ्किढ्वम्
उत्तम
दुरत्रङ्किषि
दुरत्रङ्किष्वहि
दुरत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्किष्यत
दुरत्रङ्किष्येताम्
दुरत्रङ्किष्यन्त
मध्यम
दुरत्रङ्किष्यथाः
दुरत्रङ्किष्येथाम्
दुरत्रङ्किष्यध्वम्
उत्तम
दुरत्रङ्किष्ये
दुरत्रङ्किष्यावहि
दुरत्रङ्किष्यामहि