दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्यते
दुस्तङ्क्येते
दुस्तङ्क्यन्ते
मध्यम
दुस्तङ्क्यसे
दुस्तङ्क्येथे
दुस्तङ्क्यध्वे
उत्तम
दुस्तङ्क्ये
दुस्तङ्क्यावहे
दुस्तङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्ततङ्के
दुस्ततङ्काते
दुस्ततङ्किरे
मध्यम
दुस्ततङ्किषे
दुस्ततङ्काथे
दुस्ततङ्किध्वे
उत्तम
दुस्ततङ्के
दुस्ततङ्किवहे
दुस्ततङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्किता
दुस्तङ्कितारौ
दुस्तङ्कितारः
मध्यम
दुस्तङ्कितासे
दुस्तङ्कितासाथे
दुस्तङ्किताध्वे
उत्तम
दुस्तङ्किताहे
दुस्तङ्कितास्वहे
दुस्तङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्किष्यते
दुस्तङ्किष्येते
दुस्तङ्किष्यन्ते
मध्यम
दुस्तङ्किष्यसे
दुस्तङ्किष्येथे
दुस्तङ्किष्यध्वे
उत्तम
दुस्तङ्किष्ये
दुस्तङ्किष्यावहे
दुस्तङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्यताम्
दुस्तङ्क्येताम्
दुस्तङ्क्यन्ताम्
मध्यम
दुस्तङ्क्यस्व
दुस्तङ्क्येथाम्
दुस्तङ्क्यध्वम्
उत्तम
दुस्तङ्क्यै
दुस्तङ्क्यावहै
दुस्तङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्क्यत
दुरतङ्क्येताम्
दुरतङ्क्यन्त
मध्यम
दुरतङ्क्यथाः
दुरतङ्क्येथाम्
दुरतङ्क्यध्वम्
उत्तम
दुरतङ्क्ये
दुरतङ्क्यावहि
दुरतङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्येत
दुस्तङ्क्येयाताम्
दुस्तङ्क्येरन्
मध्यम
दुस्तङ्क्येथाः
दुस्तङ्क्येयाथाम्
दुस्तङ्क्येध्वम्
उत्तम
दुस्तङ्क्येय
दुस्तङ्क्येवहि
दुस्तङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्किषीष्ट
दुस्तङ्किषीयास्ताम्
दुस्तङ्किषीरन्
मध्यम
दुस्तङ्किषीष्ठाः
दुस्तङ्किषीयास्थाम्
दुस्तङ्किषीध्वम्
उत्तम
दुस्तङ्किषीय
दुस्तङ्किषीवहि
दुस्तङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्कि
दुरतङ्किषाताम्
दुरतङ्किषत
मध्यम
दुरतङ्किष्ठाः
दुरतङ्किषाथाम्
दुरतङ्किढ्वम्
उत्तम
दुरतङ्किषि
दुरतङ्किष्वहि
दुरतङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्किष्यत
दुरतङ्किष्येताम्
दुरतङ्किष्यन्त
मध्यम
दुरतङ्किष्यथाः
दुरतङ्किष्येथाम्
दुरतङ्किष्यध्वम्
उत्तम
दुरतङ्किष्ये
दुरतङ्किष्यावहि
दुरतङ्किष्यामहि