दुस् + अङ्घ् धातुरूपाणि - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घ्यते
दुरङ्घ्येते
दुरङ्घ्यन्ते
मध्यम
दुरङ्घ्यसे
दुरङ्घ्येथे
दुरङ्घ्यध्वे
उत्तम
दुरङ्घ्ये
दुरङ्घ्यावहे
दुरङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरानङ्घे
दुरानङ्घाते
दुरानङ्घिरे
मध्यम
दुरानङ्घिषे
दुरानङ्घाथे
दुरानङ्घिध्वे
उत्तम
दुरानङ्घे
दुरानङ्घिवहे
दुरानङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घिता
दुरङ्घितारौ
दुरङ्घितारः
मध्यम
दुरङ्घितासे
दुरङ्घितासाथे
दुरङ्घिताध्वे
उत्तम
दुरङ्घिताहे
दुरङ्घितास्वहे
दुरङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घिष्यते
दुरङ्घिष्येते
दुरङ्घिष्यन्ते
मध्यम
दुरङ्घिष्यसे
दुरङ्घिष्येथे
दुरङ्घिष्यध्वे
उत्तम
दुरङ्घिष्ये
दुरङ्घिष्यावहे
दुरङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घ्यताम्
दुरङ्घ्येताम्
दुरङ्घ्यन्ताम्
मध्यम
दुरङ्घ्यस्व
दुरङ्घ्येथाम्
दुरङ्घ्यध्वम्
उत्तम
दुरङ्घ्यै
दुरङ्घ्यावहै
दुरङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्घ्यत
दुराङ्घ्येताम्
दुराङ्घ्यन्त
मध्यम
दुराङ्घ्यथाः
दुराङ्घ्येथाम्
दुराङ्घ्यध्वम्
उत्तम
दुराङ्घ्ये
दुराङ्घ्यावहि
दुराङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घ्येत
दुरङ्घ्येयाताम्
दुरङ्घ्येरन्
मध्यम
दुरङ्घ्येथाः
दुरङ्घ्येयाथाम्
दुरङ्घ्येध्वम्
उत्तम
दुरङ्घ्येय
दुरङ्घ्येवहि
दुरङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्घिषीष्ट
दुरङ्घिषीयास्ताम्
दुरङ्घिषीरन्
मध्यम
दुरङ्घिषीष्ठाः
दुरङ्घिषीयास्थाम्
दुरङ्घिषीध्वम्
उत्तम
दुरङ्घिषीय
दुरङ्घिषीवहि
दुरङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्घि
दुराङ्घिषाताम्
दुराङ्घिषत
मध्यम
दुराङ्घिष्ठाः
दुराङ्घिषाथाम्
दुराङ्घिढ्वम्
उत्तम
दुराङ्घिषि
दुराङ्घिष्वहि
दुराङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्घिष्यत
दुराङ्घिष्येताम्
दुराङ्घिष्यन्त
मध्यम
दुराङ्घिष्यथाः
दुराङ्घिष्येथाम्
दुराङ्घिष्यध्वम्
उत्तम
दुराङ्घिष्ये
दुराङ्घिष्यावहि
दुराङ्घिष्यामहि