दुस् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्ग्यते
दुरङ्ग्येते
दुरङ्ग्यन्ते
मध्यम
दुरङ्ग्यसे
दुरङ्ग्येथे
दुरङ्ग्यध्वे
उत्तम
दुरङ्ग्ये
दुरङ्ग्यावहे
दुरङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरानङ्गे
दुरानङ्गाते
दुरानङ्गिरे
मध्यम
दुरानङ्गिषे
दुरानङ्गाथे
दुरानङ्गिध्वे
उत्तम
दुरानङ्गे
दुरानङ्गिवहे
दुरानङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्गिता
दुरङ्गितारौ
दुरङ्गितारः
मध्यम
दुरङ्गितासे
दुरङ्गितासाथे
दुरङ्गिताध्वे
उत्तम
दुरङ्गिताहे
दुरङ्गितास्वहे
दुरङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्गिष्यते
दुरङ्गिष्येते
दुरङ्गिष्यन्ते
मध्यम
दुरङ्गिष्यसे
दुरङ्गिष्येथे
दुरङ्गिष्यध्वे
उत्तम
दुरङ्गिष्ये
दुरङ्गिष्यावहे
दुरङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्ग्यताम्
दुरङ्ग्येताम्
दुरङ्ग्यन्ताम्
मध्यम
दुरङ्ग्यस्व
दुरङ्ग्येथाम्
दुरङ्ग्यध्वम्
उत्तम
दुरङ्ग्यै
दुरङ्ग्यावहै
दुरङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्ग्यत
दुराङ्ग्येताम्
दुराङ्ग्यन्त
मध्यम
दुराङ्ग्यथाः
दुराङ्ग्येथाम्
दुराङ्ग्यध्वम्
उत्तम
दुराङ्ग्ये
दुराङ्ग्यावहि
दुराङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्ग्येत
दुरङ्ग्येयाताम्
दुरङ्ग्येरन्
मध्यम
दुरङ्ग्येथाः
दुरङ्ग्येयाथाम्
दुरङ्ग्येध्वम्
उत्तम
दुरङ्ग्येय
दुरङ्ग्येवहि
दुरङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरङ्गिषीष्ट
दुरङ्गिषीयास्ताम्
दुरङ्गिषीरन्
मध्यम
दुरङ्गिषीष्ठाः
दुरङ्गिषीयास्थाम्
दुरङ्गिषीध्वम्
उत्तम
दुरङ्गिषीय
दुरङ्गिषीवहि
दुरङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्गि
दुराङ्गिषाताम्
दुराङ्गिषत
मध्यम
दुराङ्गिष्ठाः
दुराङ्गिषाथाम्
दुराङ्गिढ्वम्
उत्तम
दुराङ्गिषि
दुराङ्गिष्वहि
दुराङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुराङ्गिष्यत
दुराङ्गिष्येताम्
दुराङ्गिष्यन्त
मध्यम
दुराङ्गिष्यथाः
दुराङ्गिष्येथाम्
दुराङ्गिष्यध्वम्
उत्तम
दुराङ्गिष्ये
दुराङ्गिष्यावहि
दुराङ्गिष्यामहि