दुष्पुरुषता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुष्पुरुषता
दुष्पुरुषते
दुष्पुरुषताः
सम्बोधन
दुष्पुरुषते
दुष्पुरुषते
दुष्पुरुषताः
द्वितीया
दुष्पुरुषताम्
दुष्पुरुषते
दुष्पुरुषताः
तृतीया
दुष्पुरुषतया
दुष्पुरुषताभ्याम्
दुष्पुरुषताभिः
चतुर्थी
दुष्पुरुषतायै
दुष्पुरुषताभ्याम्
दुष्पुरुषताभ्यः
पञ्चमी
दुष्पुरुषतायाः
दुष्पुरुषताभ्याम्
दुष्पुरुषताभ्यः
षष्ठी
दुष्पुरुषतायाः
दुष्पुरुषतयोः
दुष्पुरुषतानाम्
सप्तमी
दुष्पुरुषतायाम्
दुष्पुरुषतयोः
दुष्पुरुषतासु
 
एक
द्वि
बहु
प्रथमा
दुष्पुरुषता
दुष्पुरुषते
दुष्पुरुषताः
सम्बोधन
दुष्पुरुषते
दुष्पुरुषते
दुष्पुरुषताः
द्वितीया
दुष्पुरुषताम्
दुष्पुरुषते
दुष्पुरुषताः
तृतीया
दुष्पुरुषतया
दुष्पुरुषताभ्याम्
दुष्पुरुषताभिः
चतुर्थी
दुष्पुरुषतायै
दुष्पुरुषताभ्याम्
दुष्पुरुषताभ्यः
पञ्चमी
दुष्पुरुषतायाः
दुष्पुरुषताभ्याम्
दुष्पुरुषताभ्यः
षष्ठी
दुष्पुरुषतायाः
दुष्पुरुषतयोः
दुष्पुरुषतानाम्
सप्तमी
दुष्पुरुषतायाम्
दुष्पुरुषतयोः
दुष्पुरुषतासु