दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्यते / दुस्स्रेक्यते
दुःस्रेक्येते / दुस्स्रेक्येते
दुःस्रेक्यन्ते / दुस्स्रेक्यन्ते
मध्यम
दुःस्रेक्यसे / दुस्स्रेक्यसे
दुःस्रेक्येथे / दुस्स्रेक्येथे
दुःस्रेक्यध्वे / दुस्स्रेक्यध्वे
उत्तम
दुःस्रेक्ये / दुस्स्रेक्ये
दुःस्रेक्यावहे / दुस्स्रेक्यावहे
दुःस्रेक्यामहे / दुस्स्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
मध्यम
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
उत्तम
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकितारः / दुस्स्रेकितारः
मध्यम
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
उत्तम
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
मध्यम
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
उत्तम
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्यताम् / दुस्स्रेक्यताम्
दुःस्रेक्येताम् / दुस्स्रेक्येताम्
दुःस्रेक्यन्ताम् / दुस्स्रेक्यन्ताम्
मध्यम
दुःस्रेक्यस्व / दुस्स्रेक्यस्व
दुःस्रेक्येथाम् / दुस्स्रेक्येथाम्
दुःस्रेक्यध्वम् / दुस्स्रेक्यध्वम्
उत्तम
दुःस्रेक्यै / दुस्स्रेक्यै
दुःस्रेक्यावहै / दुस्स्रेक्यावहै
दुःस्रेक्यामहै / दुस्स्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेक्यत
दुरस्रेक्येताम्
दुरस्रेक्यन्त
मध्यम
दुरस्रेक्यथाः
दुरस्रेक्येथाम्
दुरस्रेक्यध्वम्
उत्तम
दुरस्रेक्ये
दुरस्रेक्यावहि
दुरस्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्येत / दुस्स्रेक्येत
दुःस्रेक्येयाताम् / दुस्स्रेक्येयाताम्
दुःस्रेक्येरन् / दुस्स्रेक्येरन्
मध्यम
दुःस्रेक्येथाः / दुस्स्रेक्येथाः
दुःस्रेक्येयाथाम् / दुस्स्रेक्येयाथाम्
दुःस्रेक्येध्वम् / दुस्स्रेक्येध्वम्
उत्तम
दुःस्रेक्येय / दुस्स्रेक्येय
दुःस्रेक्येवहि / दुस्स्रेक्येवहि
दुःस्रेक्येमहि / दुस्स्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
मध्यम
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
उत्तम
दुःस्रेकिषीय / दुस्स्रेकिषीय
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेकि
दुरस्रेकिषाताम्
दुरस्रेकिषत
मध्यम
दुरस्रेकिष्ठाः
दुरस्रेकिषाथाम्
दुरस्रेकिढ्वम्
उत्तम
दुरस्रेकिषि
दुरस्रेकिष्वहि
दुरस्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेकिष्यत
दुरस्रेकिष्येताम्
दुरस्रेकिष्यन्त
मध्यम
दुरस्रेकिष्यथाः
दुरस्रेकिष्येथाम्
दुरस्रेकिष्यध्वम्
उत्तम
दुरस्रेकिष्ये
दुरस्रेकिष्यावहि
दुरस्रेकिष्यामहि