दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीक्यते / दुश्शीक्यते
दुःशीक्येते / दुश्शीक्येते
दुःशीक्यन्ते / दुश्शीक्यन्ते
मध्यम
दुःशीक्यसे / दुश्शीक्यसे
दुःशीक्येथे / दुश्शीक्येथे
दुःशीक्यध्वे / दुश्शीक्यध्वे
उत्तम
दुःशीक्ये / दुश्शीक्ये
दुःशीक्यावहे / दुश्शीक्यावहे
दुःशीक्यामहे / दुश्शीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशिशीके / दुश्शिशीके
दुःशिशीकाते / दुश्शिशीकाते
दुःशिशीकिरे / दुश्शिशीकिरे
मध्यम
दुःशिशीकिषे / दुश्शिशीकिषे
दुःशिशीकाथे / दुश्शिशीकाथे
दुःशिशीकिध्वे / दुश्शिशीकिध्वे
उत्तम
दुःशिशीके / दुश्शिशीके
दुःशिशीकिवहे / दुश्शिशीकिवहे
दुःशिशीकिमहे / दुश्शिशीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीकिता / दुश्शीकिता
दुःशीकितारौ / दुश्शीकितारौ
दुःशीकितारः / दुश्शीकितारः
मध्यम
दुःशीकितासे / दुश्शीकितासे
दुःशीकितासाथे / दुश्शीकितासाथे
दुःशीकिताध्वे / दुश्शीकिताध्वे
उत्तम
दुःशीकिताहे / दुश्शीकिताहे
दुःशीकितास्वहे / दुश्शीकितास्वहे
दुःशीकितास्महे / दुश्शीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीकिष्यते / दुश्शीकिष्यते
दुःशीकिष्येते / दुश्शीकिष्येते
दुःशीकिष्यन्ते / दुश्शीकिष्यन्ते
मध्यम
दुःशीकिष्यसे / दुश्शीकिष्यसे
दुःशीकिष्येथे / दुश्शीकिष्येथे
दुःशीकिष्यध्वे / दुश्शीकिष्यध्वे
उत्तम
दुःशीकिष्ये / दुश्शीकिष्ये
दुःशीकिष्यावहे / दुश्शीकिष्यावहे
दुःशीकिष्यामहे / दुश्शीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीक्यताम् / दुश्शीक्यताम्
दुःशीक्येताम् / दुश्शीक्येताम्
दुःशीक्यन्ताम् / दुश्शीक्यन्ताम्
मध्यम
दुःशीक्यस्व / दुश्शीक्यस्व
दुःशीक्येथाम् / दुश्शीक्येथाम्
दुःशीक्यध्वम् / दुश्शीक्यध्वम्
उत्तम
दुःशीक्यै / दुश्शीक्यै
दुःशीक्यावहै / दुश्शीक्यावहै
दुःशीक्यामहै / दुश्शीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरशीक्यत
दुरशीक्येताम्
दुरशीक्यन्त
मध्यम
दुरशीक्यथाः
दुरशीक्येथाम्
दुरशीक्यध्वम्
उत्तम
दुरशीक्ये
दुरशीक्यावहि
दुरशीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीक्येत / दुश्शीक्येत
दुःशीक्येयाताम् / दुश्शीक्येयाताम्
दुःशीक्येरन् / दुश्शीक्येरन्
मध्यम
दुःशीक्येथाः / दुश्शीक्येथाः
दुःशीक्येयाथाम् / दुश्शीक्येयाथाम्
दुःशीक्येध्वम् / दुश्शीक्येध्वम्
उत्तम
दुःशीक्येय / दुश्शीक्येय
दुःशीक्येवहि / दुश्शीक्येवहि
दुःशीक्येमहि / दुश्शीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःशीकिषीष्ट / दुश्शीकिषीष्ट
दुःशीकिषीयास्ताम् / दुश्शीकिषीयास्ताम्
दुःशीकिषीरन् / दुश्शीकिषीरन्
मध्यम
दुःशीकिषीष्ठाः / दुश्शीकिषीष्ठाः
दुःशीकिषीयास्थाम् / दुश्शीकिषीयास्थाम्
दुःशीकिषीध्वम् / दुश्शीकिषीध्वम्
उत्तम
दुःशीकिषीय / दुश्शीकिषीय
दुःशीकिषीवहि / दुश्शीकिषीवहि
दुःशीकिषीमहि / दुश्शीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरशीकि
दुरशीकिषाताम्
दुरशीकिषत
मध्यम
दुरशीकिष्ठाः
दुरशीकिषाथाम्
दुरशीकिढ्वम्
उत्तम
दुरशीकिषि
दुरशीकिष्वहि
दुरशीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरशीकिष्यत
दुरशीकिष्येताम्
दुरशीकिष्यन्त
मध्यम
दुरशीकिष्यथाः
दुरशीकिष्येथाम्
दुरशीकिष्यध्वम्
उत्तम
दुरशीकिष्ये
दुरशीकिष्यावहि
दुरशीकिष्यामहि