दुर् + लोच् धातुरूपाणि - लोचृँ दर्शने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोच्यते
दुर्लोच्येते
दुर्लोच्यन्ते
मध्यम
दुर्लोच्यसे
दुर्लोच्येथे
दुर्लोच्यध्वे
उत्तम
दुर्लोच्ये
दुर्लोच्यावहे
दुर्लोच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लुलोचे
दुर्लुलोचाते
दुर्लुलोचिरे
मध्यम
दुर्लुलोचिषे
दुर्लुलोचाथे
दुर्लुलोचिध्वे
उत्तम
दुर्लुलोचे
दुर्लुलोचिवहे
दुर्लुलोचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिता
दुर्लोचितारौ
दुर्लोचितारः
मध्यम
दुर्लोचितासे
दुर्लोचितासाथे
दुर्लोचिताध्वे
उत्तम
दुर्लोचिताहे
दुर्लोचितास्वहे
दुर्लोचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिष्यते
दुर्लोचिष्येते
दुर्लोचिष्यन्ते
मध्यम
दुर्लोचिष्यसे
दुर्लोचिष्येथे
दुर्लोचिष्यध्वे
उत्तम
दुर्लोचिष्ये
दुर्लोचिष्यावहे
दुर्लोचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोच्यताम्
दुर्लोच्येताम्
दुर्लोच्यन्ताम्
मध्यम
दुर्लोच्यस्व
दुर्लोच्येथाम्
दुर्लोच्यध्वम्
उत्तम
दुर्लोच्यै
दुर्लोच्यावहै
दुर्लोच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोच्यत
दुरलोच्येताम्
दुरलोच्यन्त
मध्यम
दुरलोच्यथाः
दुरलोच्येथाम्
दुरलोच्यध्वम्
उत्तम
दुरलोच्ये
दुरलोच्यावहि
दुरलोच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोच्येत
दुर्लोच्येयाताम्
दुर्लोच्येरन्
मध्यम
दुर्लोच्येथाः
दुर्लोच्येयाथाम्
दुर्लोच्येध्वम्
उत्तम
दुर्लोच्येय
दुर्लोच्येवहि
दुर्लोच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिषीष्ट
दुर्लोचिषीयास्ताम्
दुर्लोचिषीरन्
मध्यम
दुर्लोचिषीष्ठाः
दुर्लोचिषीयास्थाम्
दुर्लोचिषीध्वम्
उत्तम
दुर्लोचिषीय
दुर्लोचिषीवहि
दुर्लोचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोचि
दुरलोचिषाताम्
दुरलोचिषत
मध्यम
दुरलोचिष्ठाः
दुरलोचिषाथाम्
दुरलोचिढ्वम्
उत्तम
दुरलोचिषि
दुरलोचिष्वहि
दुरलोचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोचिष्यत
दुरलोचिष्येताम्
दुरलोचिष्यन्त
मध्यम
दुरलोचिष्यथाः
दुरलोचिष्येथाम्
दुरलोचिष्यध्वम्
उत्तम
दुरलोचिष्ये
दुरलोचिष्यावहि
दुरलोचिष्यामहि