दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थ्यते
दुर्मन्थ्येते
दुर्मन्थ्यन्ते
मध्यम
दुर्मन्थ्यसे
दुर्मन्थ्येथे
दुर्मन्थ्यध्वे
उत्तम
दुर्मन्थ्ये
दुर्मन्थ्यावहे
दुर्मन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ममन्थे
दुर्ममन्थाते
दुर्ममन्थिरे
मध्यम
दुर्ममन्थिषे
दुर्ममन्थाथे
दुर्ममन्थिध्वे
उत्तम
दुर्ममन्थे
दुर्ममन्थिवहे
दुर्ममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थिता
दुर्मन्थितारौ
दुर्मन्थितारः
मध्यम
दुर्मन्थितासे
दुर्मन्थितासाथे
दुर्मन्थिताध्वे
उत्तम
दुर्मन्थिताहे
दुर्मन्थितास्वहे
दुर्मन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थिष्यते
दुर्मन्थिष्येते
दुर्मन्थिष्यन्ते
मध्यम
दुर्मन्थिष्यसे
दुर्मन्थिष्येथे
दुर्मन्थिष्यध्वे
उत्तम
दुर्मन्थिष्ये
दुर्मन्थिष्यावहे
दुर्मन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थ्यताम्
दुर्मन्थ्येताम्
दुर्मन्थ्यन्ताम्
मध्यम
दुर्मन्थ्यस्व
दुर्मन्थ्येथाम्
दुर्मन्थ्यध्वम्
उत्तम
दुर्मन्थ्यै
दुर्मन्थ्यावहै
दुर्मन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थ्यत
दुरमन्थ्येताम्
दुरमन्थ्यन्त
मध्यम
दुरमन्थ्यथाः
दुरमन्थ्येथाम्
दुरमन्थ्यध्वम्
उत्तम
दुरमन्थ्ये
दुरमन्थ्यावहि
दुरमन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थ्येत
दुर्मन्थ्येयाताम्
दुर्मन्थ्येरन्
मध्यम
दुर्मन्थ्येथाः
दुर्मन्थ्येयाथाम्
दुर्मन्थ्येध्वम्
उत्तम
दुर्मन्थ्येय
दुर्मन्थ्येवहि
दुर्मन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थिषीष्ट
दुर्मन्थिषीयास्ताम्
दुर्मन्थिषीरन्
मध्यम
दुर्मन्थिषीष्ठाः
दुर्मन्थिषीयास्थाम्
दुर्मन्थिषीध्वम्
उत्तम
दुर्मन्थिषीय
दुर्मन्थिषीवहि
दुर्मन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थि
दुरमन्थिषाताम्
दुरमन्थिषत
मध्यम
दुरमन्थिष्ठाः
दुरमन्थिषाथाम्
दुरमन्थिढ्वम्
उत्तम
दुरमन्थिषि
दुरमन्थिष्वहि
दुरमन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थिष्यत
दुरमन्थिष्येताम्
दुरमन्थिष्यन्त
मध्यम
दुरमन्थिष्यथाः
दुरमन्थिष्येथाम्
दुरमन्थिष्यध्वम्
उत्तम
दुरमन्थिष्ये
दुरमन्थिष्यावहि
दुरमन्थिष्यामहि