दुर् + दा + णिच् धातुरूपाणि - दाप् लवने - अदादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
दुर्दाप्यते
दुर्दाप्येते
दुर्दाप्यन्ते
मध्यम
दुर्दाप्यसे
दुर्दाप्येथे
दुर्दाप्यध्वे
उत्तम
दुर्दाप्ये
दुर्दाप्यावहे
दुर्दाप्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
दुर्दापयाञ्चक्रे / दुर्दापयांचक्रे / दुर्दापयाम्बभूवे / दुर्दापयांबभूवे / दुर्दापयामाहे
दुर्दापयाञ्चक्राते / दुर्दापयांचक्राते / दुर्दापयाम्बभूवाते / दुर्दापयांबभूवाते / दुर्दापयामासाते
दुर्दापयाञ्चक्रिरे / दुर्दापयांचक्रिरे / दुर्दापयाम्बभूविरे / दुर्दापयांबभूविरे / दुर्दापयामासिरे
मध्यम
दुर्दापयाञ्चकृषे / दुर्दापयांचकृषे / दुर्दापयाम्बभूविषे / दुर्दापयांबभूविषे / दुर्दापयामासिषे
दुर्दापयाञ्चक्राथे / दुर्दापयांचक्राथे / दुर्दापयाम्बभूवाथे / दुर्दापयांबभूवाथे / दुर्दापयामासाथे
दुर्दापयाञ्चकृढ्वे / दुर्दापयांचकृढ्वे / दुर्दापयाम्बभूविध्वे / दुर्दापयांबभूविध्वे / दुर्दापयाम्बभूविढ्वे / दुर्दापयांबभूविढ्वे / दुर्दापयामासिध्वे
उत्तम
दुर्दापयाञ्चक्रे / दुर्दापयांचक्रे / दुर्दापयाम्बभूवे / दुर्दापयांबभूवे / दुर्दापयामाहे
दुर्दापयाञ्चकृवहे / दुर्दापयांचकृवहे / दुर्दापयाम्बभूविवहे / दुर्दापयांबभूविवहे / दुर्दापयामासिवहे
दुर्दापयाञ्चकृमहे / दुर्दापयांचकृमहे / दुर्दापयाम्बभूविमहे / दुर्दापयांबभूविमहे / दुर्दापयामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
दुर्दापिता / दुर्दापयिता
दुर्दापितारौ / दुर्दापयितारौ
दुर्दापितारः / दुर्दापयितारः
मध्यम
दुर्दापितासे / दुर्दापयितासे
दुर्दापितासाथे / दुर्दापयितासाथे
दुर्दापिताध्वे / दुर्दापयिताध्वे
उत्तम
दुर्दापिताहे / दुर्दापयिताहे
दुर्दापितास्वहे / दुर्दापयितास्वहे
दुर्दापितास्महे / दुर्दापयितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
दुर्दापिष्यते / दुर्दापयिष्यते
दुर्दापिष्येते / दुर्दापयिष्येते
दुर्दापिष्यन्ते / दुर्दापयिष्यन्ते
मध्यम
दुर्दापिष्यसे / दुर्दापयिष्यसे
दुर्दापिष्येथे / दुर्दापयिष्येथे
दुर्दापिष्यध्वे / दुर्दापयिष्यध्वे
उत्तम
दुर्दापिष्ये / दुर्दापयिष्ये
दुर्दापिष्यावहे / दुर्दापयिष्यावहे
दुर्दापिष्यामहे / दुर्दापयिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
दुर्दाप्यताम्
दुर्दाप्येताम्
दुर्दाप्यन्ताम्
मध्यम
दुर्दाप्यस्व
दुर्दाप्येथाम्
दुर्दाप्यध्वम्
उत्तम
दुर्दाप्यै
दुर्दाप्यावहै
दुर्दाप्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
दुरदाप्यत
दुरदाप्येताम्
दुरदाप्यन्त
मध्यम
दुरदाप्यथाः
दुरदाप्येथाम्
दुरदाप्यध्वम्
उत्तम
दुरदाप्ये
दुरदाप्यावहि
दुरदाप्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
दुर्दाप्येत
दुर्दाप्येयाताम्
दुर्दाप्येरन्
मध्यम
दुर्दाप्येथाः
दुर्दाप्येयाथाम्
दुर्दाप्येध्वम्
उत्तम
दुर्दाप्येय
दुर्दाप्येवहि
दुर्दाप्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
दुर्दापिषीष्ट / दुर्दापयिषीष्ट
दुर्दापिषीयास्ताम् / दुर्दापयिषीयास्ताम्
दुर्दापिषीरन् / दुर्दापयिषीरन्
मध्यम
दुर्दापिषीष्ठाः / दुर्दापयिषीष्ठाः
दुर्दापिषीयास्थाम् / दुर्दापयिषीयास्थाम्
दुर्दापिषीध्वम् / दुर्दापयिषीढ्वम् / दुर्दापयिषीध्वम्
उत्तम
दुर्दापिषीय / दुर्दापयिषीय
दुर्दापिषीवहि / दुर्दापयिषीवहि
दुर्दापिषीमहि / दुर्दापयिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
दुरदापि
दुरदापिषाताम् / दुरदापयिषाताम्
दुरदापिषत / दुरदापयिषत
मध्यम
दुरदापिष्ठाः / दुरदापयिष्ठाः
दुरदापिषाथाम् / दुरदापयिषाथाम्
दुरदापिढ्वम् / दुरदापयिढ्वम् / दुरदापयिध्वम्
उत्तम
दुरदापिषि / दुरदापयिषि
दुरदापिष्वहि / दुरदापयिष्वहि
दुरदापिष्महि / दुरदापयिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
दुरदापिष्यत / दुरदापयिष्यत
दुरदापिष्येताम् / दुरदापयिष्येताम्
दुरदापिष्यन्त / दुरदापयिष्यन्त
मध्यम
दुरदापिष्यथाः / दुरदापयिष्यथाः
दुरदापिष्येथाम् / दुरदापयिष्येथाम्
दुरदापिष्यध्वम् / दुरदापयिष्यध्वम्
उत्तम
दुरदापिष्ये / दुरदापयिष्ये
दुरदापिष्यावहि / दुरदापयिष्यावहि
दुरदापिष्यामहि / दुरदापयिष्यामहि