दुर् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्युत्यते
दुश्च्युत्येते
दुश्च्युत्यन्ते
मध्यम
दुश्च्युत्यसे
दुश्च्युत्येथे
दुश्च्युत्यध्वे
उत्तम
दुश्च्युत्ये
दुश्च्युत्यावहे
दुश्च्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्चुच्युते
दुश्चुच्युताते
दुश्चुच्युतिरे
मध्यम
दुश्चुच्युतिषे
दुश्चुच्युताथे
दुश्चुच्युतिध्वे
उत्तम
दुश्चुच्युते
दुश्चुच्युतिवहे
दुश्चुच्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतिता
दुश्च्योतितारौ
दुश्च्योतितारः
मध्यम
दुश्च्योतितासे
दुश्च्योतितासाथे
दुश्च्योतिताध्वे
उत्तम
दुश्च्योतिताहे
दुश्च्योतितास्वहे
दुश्च्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतिष्यते
दुश्च्योतिष्येते
दुश्च्योतिष्यन्ते
मध्यम
दुश्च्योतिष्यसे
दुश्च्योतिष्येथे
दुश्च्योतिष्यध्वे
उत्तम
दुश्च्योतिष्ये
दुश्च्योतिष्यावहे
दुश्च्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्युत्यताम्
दुश्च्युत्येताम्
दुश्च्युत्यन्ताम्
मध्यम
दुश्च्युत्यस्व
दुश्च्युत्येथाम्
दुश्च्युत्यध्वम्
उत्तम
दुश्च्युत्यै
दुश्च्युत्यावहै
दुश्च्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्युत्यत
दुरच्युत्येताम्
दुरच्युत्यन्त
मध्यम
दुरच्युत्यथाः
दुरच्युत्येथाम्
दुरच्युत्यध्वम्
उत्तम
दुरच्युत्ये
दुरच्युत्यावहि
दुरच्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्युत्येत
दुश्च्युत्येयाताम्
दुश्च्युत्येरन्
मध्यम
दुश्च्युत्येथाः
दुश्च्युत्येयाथाम्
दुश्च्युत्येध्वम्
उत्तम
दुश्च्युत्येय
दुश्च्युत्येवहि
दुश्च्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुश्च्योतिषीष्ट
दुश्च्योतिषीयास्ताम्
दुश्च्योतिषीरन्
मध्यम
दुश्च्योतिषीष्ठाः
दुश्च्योतिषीयास्थाम्
दुश्च्योतिषीध्वम्
उत्तम
दुश्च्योतिषीय
दुश्च्योतिषीवहि
दुश्च्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्योति
दुरच्योतिषाताम्
दुरच्योतिषत
मध्यम
दुरच्योतिष्ठाः
दुरच्योतिषाथाम्
दुरच्योतिढ्वम्
उत्तम
दुरच्योतिषि
दुरच्योतिष्वहि
दुरच्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरच्योतिष्यत
दुरच्योतिष्येताम्
दुरच्योतिष्यन्त
मध्यम
दुरच्योतिष्यथाः
दुरच्योतिष्येथाम्
दुरच्योतिष्यध्वम्
उत्तम
दुरच्योतिष्ये
दुरच्योतिष्यावहि
दुरच्योतिष्यामहि