दुर् + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्ग्यते
दुरिङ्ग्येते
दुरिङ्ग्यन्ते
मध्यम
दुरिङ्ग्यसे
दुरिङ्ग्येथे
दुरिङ्ग्यध्वे
उत्तम
दुरिङ्ग्ये
दुरिङ्ग्यावहे
दुरिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरीङ्गे
दुरीङ्गाते
दुरीङ्गिरे
मध्यम
दुरीङ्गिषे
दुरीङ्गाथे
दुरीङ्गिध्वे
उत्तम
दुरीङ्गे
दुरीङ्गिवहे
दुरीङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्गिता
दुरिङ्गितारौ
दुरिङ्गितारः
मध्यम
दुरिङ्गितासे
दुरिङ्गितासाथे
दुरिङ्गिताध्वे
उत्तम
दुरिङ्गिताहे
दुरिङ्गितास्वहे
दुरिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्गिष्यते
दुरिङ्गिष्येते
दुरिङ्गिष्यन्ते
मध्यम
दुरिङ्गिष्यसे
दुरिङ्गिष्येथे
दुरिङ्गिष्यध्वे
उत्तम
दुरिङ्गिष्ये
दुरिङ्गिष्यावहे
दुरिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्ग्यताम्
दुरिङ्ग्येताम्
दुरिङ्ग्यन्ताम्
मध्यम
दुरिङ्ग्यस्व
दुरिङ्ग्येथाम्
दुरिङ्ग्यध्वम्
उत्तम
दुरिङ्ग्यै
दुरिङ्ग्यावहै
दुरिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरैङ्ग्यत
दुरैङ्ग्येताम्
दुरैङ्ग्यन्त
मध्यम
दुरैङ्ग्यथाः
दुरैङ्ग्येथाम्
दुरैङ्ग्यध्वम्
उत्तम
दुरैङ्ग्ये
दुरैङ्ग्यावहि
दुरैङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्ग्येत
दुरिङ्ग्येयाताम्
दुरिङ्ग्येरन्
मध्यम
दुरिङ्ग्येथाः
दुरिङ्ग्येयाथाम्
दुरिङ्ग्येध्वम्
उत्तम
दुरिङ्ग्येय
दुरिङ्ग्येवहि
दुरिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरिङ्गिषीष्ट
दुरिङ्गिषीयास्ताम्
दुरिङ्गिषीरन्
मध्यम
दुरिङ्गिषीष्ठाः
दुरिङ्गिषीयास्थाम्
दुरिङ्गिषीध्वम्
उत्तम
दुरिङ्गिषीय
दुरिङ्गिषीवहि
दुरिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरैङ्गि
दुरैङ्गिषाताम्
दुरैङ्गिषत
मध्यम
दुरैङ्गिष्ठाः
दुरैङ्गिषाथाम्
दुरैङ्गिढ्वम्
उत्तम
दुरैङ्गिषि
दुरैङ्गिष्वहि
दुरैङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरैङ्गिष्यत
दुरैङ्गिष्येताम्
दुरैङ्गिष्यन्त
मध्यम
दुरैङ्गिष्यथाः
दुरैङ्गिष्येथाम्
दुरैङ्गिष्यध्वम्
उत्तम
दुरैङ्गिष्ये
दुरैङ्गिष्यावहि
दुरैङ्गिष्यामहि