दुर् + अन्द् धातुरूपाणि - अदिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्द्यते
दुरन्द्येते
दुरन्द्यन्ते
मध्यम
दुरन्द्यसे
दुरन्द्येथे
दुरन्द्यध्वे
उत्तम
दुरन्द्ये
दुरन्द्यावहे
दुरन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरानन्दे
दुरानन्दाते
दुरानन्दिरे
मध्यम
दुरानन्दिषे
दुरानन्दाथे
दुरानन्दिध्वे
उत्तम
दुरानन्दे
दुरानन्दिवहे
दुरानन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्दिता
दुरन्दितारौ
दुरन्दितारः
मध्यम
दुरन्दितासे
दुरन्दितासाथे
दुरन्दिताध्वे
उत्तम
दुरन्दिताहे
दुरन्दितास्वहे
दुरन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्दिष्यते
दुरन्दिष्येते
दुरन्दिष्यन्ते
मध्यम
दुरन्दिष्यसे
दुरन्दिष्येथे
दुरन्दिष्यध्वे
उत्तम
दुरन्दिष्ये
दुरन्दिष्यावहे
दुरन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्द्यताम्
दुरन्द्येताम्
दुरन्द्यन्ताम्
मध्यम
दुरन्द्यस्व
दुरन्द्येथाम्
दुरन्द्यध्वम्
उत्तम
दुरन्द्यै
दुरन्द्यावहै
दुरन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरान्द्यत
दुरान्द्येताम्
दुरान्द्यन्त
मध्यम
दुरान्द्यथाः
दुरान्द्येथाम्
दुरान्द्यध्वम्
उत्तम
दुरान्द्ये
दुरान्द्यावहि
दुरान्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्द्येत
दुरन्द्येयाताम्
दुरन्द्येरन्
मध्यम
दुरन्द्येथाः
दुरन्द्येयाथाम्
दुरन्द्येध्वम्
उत्तम
दुरन्द्येय
दुरन्द्येवहि
दुरन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरन्दिषीष्ट
दुरन्दिषीयास्ताम्
दुरन्दिषीरन्
मध्यम
दुरन्दिषीष्ठाः
दुरन्दिषीयास्थाम्
दुरन्दिषीध्वम्
उत्तम
दुरन्दिषीय
दुरन्दिषीवहि
दुरन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरान्दि
दुरान्दिषाताम्
दुरान्दिषत
मध्यम
दुरान्दिष्ठाः
दुरान्दिषाथाम्
दुरान्दिढ्वम्
उत्तम
दुरान्दिषि
दुरान्दिष्वहि
दुरान्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरान्दिष्यत
दुरान्दिष्येताम्
दुरान्दिष्यन्त
मध्यम
दुरान्दिष्यथाः
दुरान्दिष्येथाम्
दुरान्दिष्यध्वम्
उत्तम
दुरान्दिष्ये
दुरान्दिष्यावहि
दुरान्दिष्यामहि