दुर्हृत्त्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुर्हृत्त्वम्
दुर्हृत्त्वे
दुर्हृत्त्वानि
सम्बोधन
दुर्हृत्त्व
दुर्हृत्त्वे
दुर्हृत्त्वानि
द्वितीया
दुर्हृत्त्वम्
दुर्हृत्त्वे
दुर्हृत्त्वानि
तृतीया
दुर्हृत्त्वेन
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वैः
चतुर्थी
दुर्हृत्त्वाय
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वेभ्यः
पञ्चमी
दुर्हृत्त्वात् / दुर्हृत्त्वाद्
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वेभ्यः
षष्ठी
दुर्हृत्त्वस्य
दुर्हृत्त्वयोः
दुर्हृत्त्वानाम्
सप्तमी
दुर्हृत्त्वे
दुर्हृत्त्वयोः
दुर्हृत्त्वेषु
 
एक
द्वि
बहु
प्रथमा
दुर्हृत्त्वम्
दुर्हृत्त्वे
दुर्हृत्त्वानि
सम्बोधन
दुर्हृत्त्व
दुर्हृत्त्वे
दुर्हृत्त्वानि
द्वितीया
दुर्हृत्त्वम्
दुर्हृत्त्वे
दुर्हृत्त्वानि
तृतीया
दुर्हृत्त्वेन
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वैः
चतुर्थी
दुर्हृत्त्वाय
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वेभ्यः
पञ्चमी
दुर्हृत्त्वात् / दुर्हृत्त्वाद्
दुर्हृत्त्वाभ्याम्
दुर्हृत्त्वेभ्यः
षष्ठी
दुर्हृत्त्वस्य
दुर्हृत्त्वयोः
दुर्हृत्त्वानाम्
सप्तमी
दुर्हृत्त्वे
दुर्हृत्त्वयोः
दुर्हृत्त्वेषु