दीध्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीध्यम्
दीध्ये
दीध्यानि
सम्बोधन
दीध्य
दीध्ये
दीध्यानि
द्वितीया
दीध्यम्
दीध्ये
दीध्यानि
तृतीया
दीध्येन
दीध्याभ्याम्
दीध्यैः
चतुर्थी
दीध्याय
दीध्याभ्याम्
दीध्येभ्यः
पञ्चमी
दीध्यात् / दीध्याद्
दीध्याभ्याम्
दीध्येभ्यः
षष्ठी
दीध्यस्य
दीध्ययोः
दीध्यानाम्
सप्तमी
दीध्ये
दीध्ययोः
दीध्येषु
 
एक
द्वि
बहु
प्रथमा
दीध्यम्
दीध्ये
दीध्यानि
सम्बोधन
दीध्य
दीध्ये
दीध्यानि
द्वितीया
दीध्यम्
दीध्ये
दीध्यानि
तृतीया
दीध्येन
दीध्याभ्याम्
दीध्यैः
चतुर्थी
दीध्याय
दीध्याभ्याम्
दीध्येभ्यः
पञ्चमी
दीध्यात् / दीध्याद्
दीध्याभ्याम्
दीध्येभ्यः
षष्ठी
दीध्यस्य
दीध्ययोः
दीध्यानाम्
सप्तमी
दीध्ये
दीध्ययोः
दीध्येषु


अन्याः