दार्घसत्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दार्घसत्रम्
दार्घसत्रे
दार्घसत्राणि
सम्बोधन
दार्घसत्र
दार्घसत्रे
दार्घसत्राणि
द्वितीया
दार्घसत्रम्
दार्घसत्रे
दार्घसत्राणि
तृतीया
दार्घसत्रेण
दार्घसत्राभ्याम्
दार्घसत्रैः
चतुर्थी
दार्घसत्राय
दार्घसत्राभ्याम्
दार्घसत्रेभ्यः
पञ्चमी
दार्घसत्रात् / दार्घसत्राद्
दार्घसत्राभ्याम्
दार्घसत्रेभ्यः
षष्ठी
दार्घसत्रस्य
दार्घसत्रयोः
दार्घसत्राणाम्
सप्तमी
दार्घसत्रे
दार्घसत्रयोः
दार्घसत्रेषु
 
एक
द्वि
बहु
प्रथमा
दार्घसत्रम्
दार्घसत्रे
दार्घसत्राणि
सम्बोधन
दार्घसत्र
दार्घसत्रे
दार्घसत्राणि
द्वितीया
दार्घसत्रम्
दार्घसत्रे
दार्घसत्राणि
तृतीया
दार्घसत्रेण
दार्घसत्राभ्याम्
दार्घसत्रैः
चतुर्थी
दार्घसत्राय
दार्घसत्राभ्याम्
दार्घसत्रेभ्यः
पञ्चमी
दार्घसत्रात् / दार्घसत्राद्
दार्घसत्राभ्याम्
दार्घसत्रेभ्यः
षष्ठी
दार्घसत्रस्य
दार्घसत्रयोः
दार्घसत्राणाम्
सप्तमी
दार्घसत्रे
दार्घसत्रयोः
दार्घसत्रेषु


अन्याः